SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||१३-१६|| नियुक्ति : [३०८], भाष्यं [६२...] (४२) दशका हारि-वृत्तिः । प्रत ॥२२९॥ सूत्रांक ||१३-१६|| वा ॥ १३ ॥ कयराइं अट्ट सुहुमाइं?, जाइं पुच्छिज्ज संजए । इमाई ताई मेहावी, ८आचारआइक्विज विअक्षणो॥१४॥ सिणेहं पुप्फसुहमं च, पाणुतिंगं तहेव य । पणगं प्रणिध्य ध्ययनम् बीअहरिअं च, अंडसुहुमं च अट्ठमं ॥ १५ ॥ एवमेआणि जाणिज्जा, सव्वभावेण सं. २ उद्देश: जए । अप्पमत्तो जए निच्चं, सविदिअसमाहिए ॥ १६ ॥ उक्तः स्थूलविधिः, अथ सूक्ष्मविधिमाह-'अट्टत्ति सूत्रं, अष्टौ 'सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगत आसीत तिष्ठेच्छयीत वेति योगः, किंविशिष्टानीत्याह-यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्याद्, अन्यथा तेषांसातिचारतेति सूत्रार्थः॥१३॥आह-'कयराणि सूत्रं, कतराण्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत्संयतः?, अनेन दयाधिकारिण एव एवं विधेषु यत्नमाह, स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति । 'अमूनि तानि अनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह-मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवति, अन्यथा से विपर्यय इति सूत्रार्थः ॥ १४ ॥ 'सिणेहति सूत्रं, 'स्नेह मिति लेहसूक्ष्मम्-अवश्यायहिममहिकाकरकहरत १ सारम्भाणामशक्यं वर्जनं यस्य, निरारम्भैः सूक्ष्मोपयोगेन वर्णनीयं यत्, सरूपेण वा सूक्ष्मताभार, दीप अनुक्रम [३६३-३६६] Limelication. in मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 461~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy