SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||२-१२|| नियुक्ति: [३०८], भाष्यं [६२...] (४२) प्रत सूत्रांक ||२-१२|| विधूप(ब)नेन वा' व्यजनेन बा, किमित्याह-न वीजयेद् 'आत्मनः कार्य स्वशरीरमित्यर्थः 'बाह्यं वापि पुगलम्' उष्णोदकादीति सूत्रार्थः ॥९॥ प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह-तण'त्ति सूत्रं, तृणवृक्षमित्येकवद्भावः, तृणानि-दर्भादीनि वृक्षा:-कदम्बादयः, एतान्न छिन्द्यात्, फलं मूलं वा कस्यचिदृक्षादेन छिन्द्यात्, तथा 'आमम्' अशस्त्रोपहतं 'विविधम्' अनेकप्रकारं बीजं न मनसाऽपि प्रार्थयेत्, किमुत अनीयादिति सूत्रार्थः ॥१०॥ तथा 'गहणेसुत्ति सूत्रं, 'गहनेषु' वननिकुशेपु न तिष्ठेत्, संघटनादिदोषप्रसङ्गात्, तथा 'बीजेषु' प्रसारितशाल्यादिषु 'हरितेषु वा' दूर्वादिषु न तिष्ठेत्, 'उदके तथा नित्यम्' अनोदकम्-अनतिथनस्पतिविशेषः, यधोक्तम्-'उदएं अवए पणए' इत्यादि, उदकमेवान्ये, तत्र नियमतो बनस्पतिभावात्, उत्तिमपनकयो न तिष्ठेत् , तत्रोसिङ्गः-सर्पच्छत्रादिः पनकः-उल्लिवनस्पतिरिति सूत्रार्थः ॥११॥ उक्तो वनस्पतिकायविधिः, त्रसकायविधिमाह-'तसत्ति सूत्रं, 'त्रसपाणिनों' द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याह-वाचा अथवा 'कर्मणा' कायेन, मनसस्तदन्तर्गतवादग्रहणम् , अपि च-'उपरतः सर्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं 'जगत् कर्मपरतन्त्रं नरकादिगतिरूपं, निर्वदायेति सूत्रार्थः ॥ १२ ॥ अट्ठ सुहुमाइ पेहाए, जाई जाणित्तु संजए । दयाहिगारी भूएसु, आस चिट्ट सएहि १ उदकं वनस्पतिविशेषः प्र. २ उदकमवकः पनका, दीप अनुक्रम [३५२-३६२] वा०३९ मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: आचार-प्रणिधे: स्थूलविधि: उक्तं, अधुना सूक्ष्म विधि: उच्यते ~ 460~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy