SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य| वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||२६-३५|| नियुक्ति: [२९२...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||२६-३५|| दशवैका०तथा उदकद्रोणीनां अलम् , उदकद्रोण्योऽरहट्टजलधारिका इति सूत्रार्थः ॥ २७ ॥ तथा 'पीढएत्ति सूत्रं, वाक्यहारि-वृत्तिः पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थम् , 'सुपां सुपो भवन्तीति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयं, शुद्ध तथा 'चंगवेरा येति चङ्गवेरा-काष्ठपात्री तथा 'नंगले'त्ति लागलं-हलं, तथा अलं मयिकाय स्यात्, मयिकम् भाषास्व॥२१८॥ ४-उप्तबीजाच्छादनं, तथा यत्रयष्टये वा, यनयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्ग, गण्डिकायै | रूपम् वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) २उद्देश स्थापनी भवतीति सूत्रार्थः ॥ २८ ॥ तथा 'आसणं'ति सूत्रं, 'आसनम् आसन्दकादि 'शयनं' पर्यादि 'यानं' युग्यादि भवेद्बा किश्चिदुपाश्रये-वसतावन्यद्-द्वारपात्राद्येतेषु वृक्षेष्विति 'भूतोपघातिनी' सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान साधुरिति सूत्रार्थः ।। दोषाश्चात्र तदनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः॥ २९ ॥ अत्रैव विधिमाह-तहेव'सि सूत्रं, वस्तुतः पूर्ववदेव, मवरमेवं भाषेत ॥ ३०॥ 'जाइमंत'त्ति सूत्रं, 'जातिमन्तः उत्तम-12 जातयोऽशोकादयः अनेकप्रकारा 'एत' उपलभ्यमानस्वरूपा वृक्षा 'दीर्घवृत्ता महालपाः' दीर्घा नालिकेरीप्र-IN भृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः 'प्रजातशाखा' उत्पन्नडाला 'विटपिन' प्रशाखावन्तो वदेप्रदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकधनादौ वदेशान्यदेति सूत्रार्थः ॥ ३१॥ सपास ॥२१८॥ लतहा फलाणि'त्ति सूत्रं, तथा 'फलानि आम्रफलादीनि 'पकानि' पाकप्राप्तानि तथा 'पाकखाद्यानि दीप अनुक्रम [३१९-३२८] JaElcatarina मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 439~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy