SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||६४-६६|| नियुक्ति: [२६८...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||६४-६६|| दशवैका० द्रव्यभावाभ्यां 'दीर्घरोमनखवत' दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु धर्मार्थहारि-पत्तिःप्रमाणयुक्ता एव नखा भवन्ति यथाऽज्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनाद् 'उपशान्तस्य' उप-1&| कामा० रतस्य, किं 'विभूषया' राढ्या कार्य?, न किञ्चिदिति सूत्रार्थः ॥ ६४ ॥ इत्थं प्रयोजनाभावमभिधायापाय- २ उद्देशः ॥२०६॥ माह-'विभूसति सूत्रं, 'विभूषाप्रत्ययं' विभूषानिमित्तं 'भिक्षु।' साधुः कर्म बधाति 'चिकणं' दारुणं, संसा रसागरे 'घोरे' रौद्रे येन कर्मणा पतति 'दुरुत्तारें अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः ॥ ६॥ एवं बाह्यविभूषापायमभिधाय संकल्पविभूषापायमाह-विभूस'त्ति सूत्रं, 'विभूषाप्रत्ययं विभूषानिमित्तं चेत | एवं चैवं च यदि मम विभूषा संपचत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, 'बुद्धा तीर्थकरा'मन्यन्ते' जानन्ति | 'तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासदृशं 'सावद्यबहुलं चैतद्' आर्तध्यानानुगतं चेता, नैतदित्थंभूतं त्रातृभिः' आत्मारामैः साधुभिः 'सेवितम्' आचरितं, कुशलचित्तत्त्वात्तेषामिति सूत्रार्थः ।। ६६ ॥ खवंति अप्पाणममोहदंसिणो, तवे रया संजमअजवे गुणे। धुणंति पावाई पुरेकडाई, नवाई पाबाई न ते करंति ॥ ६७ ॥ सओवसंता अममा अकिंचणा, सविजविजाणु ॥२०६॥ गया जसंसिणो। उउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उति ताइणो ॥ ६८॥ तिबेमि ॥ छटुं धम्मत्थकामज्झयणं समत्तं ॥६॥ दीप अनुक्रम [२८९-२९१] 2-3- 4AC Eramine मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 415~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy