SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||४६-४९|| नियुक्ति: [२६८...], भाष्यं [६२...] (४२) 28-4- 9 प्रत सूत्रांक ||४६-४९|| 5 %%**5554354-54-5 गाहिज कप्पिअं॥४७॥ जे निआगं ममायंति, कीअमुद्देसिआहडं । वह ते समणुजाणंति, इअ उत्तं महेसिणा॥ ४८॥ तम्हा असणपाणाइं, कीअमुद्देसिआहडं । व जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ॥ ४९॥ उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्रम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतवृत्तिभूतोत्तरलागुणावसरः, ते चाकल्पादयः षडत्सरगुणाः, यथोक्तम्-'अकप्पो गिहिभायण'मित्यादि, तत्राकल्पो द्विविधः। -शिक्षकस्थापनाकल्प: अकल्पस्थापनाकल्पश्च, तत्र शिक्षकस्थापनाकल्पः अनधीतपिण्डनियुक्त्यादिनाऽऽनीतमाहारादि न कल्पत इति, उक्तं च-"अणहीआ खलु जेणं पिंडेसणसेजवत्थपाएसा । तेणाणियाणि जतिणो कप्पंति ण पिंडमाईणि ॥१॥ उउबलुमि न अणला वासावासे उ दोऽवि णो सेहा । दिक्खिज्जती पायं ठवणाकप्पो इमो होइ ॥२॥" अकल्पस्थापनाकल्पमाह-'जाईति सूत्र, यानि चत्वारि 'अभोज्यानि' संयमापकारित्वेनाकल्पनीयानि 'ऋषीणां' साधूनाम् 'आहारादीनि' आहारशय्यावस्त्रपात्राणि तानि तु विलाधिना वजेंयन् 'संयम' सप्तदशप्रकारमनुपालयेत्, तदत्यागे संयमाभावादिति सूत्रार्थः ।। ४६॥ एतदेव स्पष्ट अनीताः बळ येन विद्वेषणाशयावरूपाषणाः । तेनानीतानि यतेः न कल्पन्ते पिण्डादीनि ॥१॥कबहे नानला पोवासेतु प्रयेऽपि न - क्षकाः । दीक्ष्यन्ते प्रायः स्थापनाकल्पोऽयं भवति ॥ २ ॥ -% CAL दीप अनुक्रम [२७१-२७४] -- मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 408~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy