________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य| वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||४०-४५|| नियुक्ति: [२६८...], भाष्यं [६२...]
(४२)
दशका. हारि-वृत्तिः ॥२०२॥
६ धर्मार्थकामा० २ उद्देश:
प्रत सूत्रांक ||४०-४५||
तयस्सिए। तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ ४४ ॥ तम्हा एअं विआ
णित्ता, दोसं दुग्गइवडणं । तसकायसमारंभ, जावजीवाइ वजए ॥४५॥ 'वणस्सई' इत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयं, ततश्चैकादशस्थानविधिरप्युक्त एव ॥४०॥४१॥४२॥ साम्प्रतं द्वादशस्थानविधिरुच्यते-'तसकाय'ति सूत्रं, 'ब्रसकायं' द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्या मनसा वाचा कायेन-तदहितचिन्तनादिना 'त्रिविधेन करणयोयेन' मनाप्रभृतिभिः करणादिना प्रकारेण 'संयताः' साधवः 'सुसमाहिता' उद्युक्ता इति सूत्रार्थः॥४३॥ तत्रैव हिंसादोषमाह-'तसकार्य'ति सूत्रं, त्र-18 सकार्य विहिंसन आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान्' नसान विविधांश्च प्राणिन:-तदन्यदीन्द्रियादीन, चशब्दात्स्थावरांश्च पृधिव्यादीन्, 'चाक्षुषानचाक्षुषांश्च' चक्षुरिन्द्रियग्राधानग्राद्यांश्चेति सूत्रार्थः ॥ ४४ ॥ यस्मादेवं 'तम्हसि सूत्रं, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धन संसारवर्धनं त्रयकायसमारम्भं तेन तेन विधिना 'यावजीवया' यावज्जीवमेव वर्जयेदिति सूत्रार्थः ॥ ४६॥
जाई चत्तारि भुजाई, इसिणाऽऽहारमाइणि । ताई तु विवजंतो, संजमं अणुपालय ॥४६॥ पिंडं सिजं च वत्थं च, चउत्थं पायमेव य । अकप्पिों न इच्छिज्जा, पडि
RECEDESCRRESC
दीप अनुक्रम [२६५-२७०]
12.२
Edream
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 407~