SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५...|| नियुक्ति: [२५०], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||१-५|| दीप अनुक्रम [२२६-२३०] चउबीसा चवीसा तिगद्गदसहा अणेगविह एव । सम्वेसिपि इमेसि विभागमयं पक्क्यामि ॥ २५१ ॥ व्याख्या-चतुर्विंशतिः चतुर्विशतीति चतुर्विंशतिविधो धान्यार्थी रत्नार्थश्च, 'त्रिद्विदशघेति त्रिविधः स्थाव-21 रार्थः द्विविधो द्विपदार्थः दशविधश्चतुष्पदार्थ, 'अनेकविध एवेयनेकविधः कुप्यार्थः सर्वेषामप्यमीषां चतुर्विशत्यादिसंख्याभिहितानां धान्यादीनां 'विभागं' विशेषम् 'अर्थ' अनन्तरं संप्रवक्ष्यामीत्यर्थः॥ धन्नाई चउव्वीसं जबगोहुमरसालि ३वीहि४सट्ठीआ५ । कोदव६ अणुया७ कंगू८ रालग९ तिल १० मुग्ग११ मासा१२ व ॥ २५२ ॥ अयसि १३हरिमन्थ१४तिउडग१५निरफाव१६सिलिंद१७रायमासा१८अ । इक्खू १९मसूर२०तुवरी२१कुलत्थर२तह २३धन्नगकलाया२४ ॥ व्याख्या-धान्यानि चतुर्विशतिः, यवगोधूमशालिब्रीहिषष्टिका: कोद्रवाणुकाः कङ्गरालगतिलमुद्गमाषाश्च | अतसीहरिमन्वत्रिपुटकनिष्पावसिलिन्दराजमाषाश्च इक्षुमसूरतुवर्यः कुलस्था धान्यककलायाश्चेति, एतानि | प्रायो लौकिकसिद्धान्येव, नवरं षष्टिकाः-शालिभेदाः कङ्ग:-उदकडः तद्भेदो रालकः हरिमन्धा:-कृष्णचणकाः निष्पावा-वल्लाः राजमाषा:-चवलकाः शिलिन्दा-मकुष्ठाः धान्यक-कुस्तुम्भरी कलायका-वृत्तचणका इति गाथाद्याथैः । उक्तो धान्यविभागः, अधुना रनविभागमाह रवणाणि चडब्बीस सुवण्णतउतंबरययलोहाई । सीसगहिरण्णपासाणवइरमणिमोत्तिअपवालं ।। २५४ ॥ संखो तिणिसागुरुचंदणाणि वस्वामिलाणि कहाणि । तह चम्मदंतवाला गंधा व्योसहाई च ।। २५५ ।। व्याख्या-रत्नानि चतुर्विशतिः, सुवर्णत्रपुताम्ररजतलोहानि सीसकहिरण्यपाषाणवज्रमणिमौक्तिकप्रथा श०३३ ~388~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy