SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५...|| नियुक्ति: [२४७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||१-५|| SISEX दीप अनुक्रम [२२६-२३०] दशवका० शिक्षापदानि चत्वारि-सामायिकादीनि, गृहिधर्मों द्वादशविधस्तु एष एवाणुव्रतादिः । अणुव्रतादिस्वरूपं महाचाहारि-वृत्तिःचावश्यके चर्चितत्वानोक्तमिति गाथार्थः ॥ साधुधर्ममाह दारकथाध्य० खंती अ महवऽलव मुत्ती तवसंजमे अ बोद्धव्वे । सञ्चं सोचं आकिंचणं च बंभं च जइधम्मो ।। २४८ ॥ २ उद्देश ॥१९२॥ व्याख्या-क्षान्तिश्च मार्दवम् आर्जवं मुक्तिः तपासंयमौ च बोदव्यौ सत्यं शौचमाकिश्चन्यं ब्रह्मचर्यं च यतिधर्म इति गाथाक्षरार्थः। भावार्थः पुनर्यथा प्रथमाध्ययने ॥ धम्मो एसुवइट्ठो अस्थस्स चउव्विहो उ निक्खेवो । ओhण छव्विहऽत्यो चउसद्विविहो विभागेणं ॥ २४९ ॥ &ा व्याख्या-धर्म एष 'उपदिष्टों व्याख्याता, अधुना त्वर्थावसरः, तत्रेदमाह-अर्थस्य चतर्विधस्त निक्षेपो-नामामादिभेदात, तत्र 'ओघेन' सामान्यतः पडिधोऽर्थे आगमनोआगमव्यतिरिक्तो द्रव्याः , चतुःषष्टिविधो| 'विभागेन' विशेषेणेति गाथासमुदायार्थः ॥ अवयवार्थ वाह| धन्नाणि रयण थावर दुपयचउप्पय तहेव कुवि च । ओहेण छब्बिहत्थो एसो धीरेहिं पन्नत्तो ।। २५० ॥ | व्याख्या-'धान्यानि' यवादीनि, रत्न-सुवर्ण स्थावर-भूमिगृहादि द्विपद-गच्यादि चतुष्पदं-गवादि तथैव कुप्यं च-ताम्रकलशाधनेकविधम् । ओघेन पड्डिधोऽर्थ 'एषः' अनन्तरोदितः 'धीरैः' तीर्थकरगणधरैः 'प्रज्ञसः | प्ररूपित इति गाथार्थः ॥ एनमेव विभागतोऽभिधिरसुराह १ चरित्तधम्मो समणधम्मो इत्यत्र पूर्णिकृद्धिर्विकृत्योः संलीनतासयमादी वा व्याख्यानादेवमाहुः, (MIL१९२॥ ~387~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy