SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [9], उद्देशक [२], मूलं [१५...] / गाथा ||२९-३०|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||२९ -३०|| दीप अनुक्रम [२०४-२०५] कुप्येत् तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षेत् । 'एवम् उक्तेन प्रकारेण 'अन्वेषमाणस्य भगवदा-11 ज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः ॥ ३०॥ सिआ एगइओ लहूं, लोभेण विणिगूहइ । मामेयं दाइयं संतं, दणं सयमायए ॥३१॥ अत्तट्ठा गुरुओ लुतो, बहुं पावं पकुव्वइ । दुत्तोसओ अ सो होइ, निव्वाणं च न गच्छइ ॥ ३२ ॥ सिआ एगइओ लड़े, विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥ ३३ ॥ जाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्टो सेवए पंतं, लूहवित्ती सुतोसओ ॥ ३४ ॥ पूअणट्ठा जसोकामी, माणसम्माण कामए । बहुं पसवई पावं, मायासल्लं च कुव्वइ ॥३५॥ स्वपक्षस्तेयप्रतिषेधमाह-' सित्ति सूत्र, 'स्यात्' कदाचिद् 'एक' कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमाहारं 'लोभेन' अभिष्वङ्गेण 'विनिगहते' अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति-किमित्यत आह-मा| मम 'इदं भोजनजातं दर्शितं सदृष्ट्वाऽऽचार्यादिः "स्वयमादद्यादू' आत्मनैव गृह्णीयादिति सूत्रार्थः ॥३१॥ अस्य दोषमाह-'अत्तत्ति सूत्रं, आत्मार्थ एव जघन्यो-गुरुः पापप्रधानो यस्य स आत्मार्थगुरुलुब्धः दश०३२ ~376~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy