SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा ||९७-१००|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||९७-१००|| दीप दशवैका बरिसार करेमि, मम उदंतं वहाहि, तेण भणिओ-जइ मम उदंतं न वहसि, एवं हवउ त्ति।सो से भागवओ ५पिण्डेहारि-वृत्तिः सेजभत्तपाणादिणा उदंतं वहति । अन्नया य तस्स घोडओ चोरोहिं हिओ, अतिप्पभायंतिकाऊण जालीए पणाध्य. Vबद्धो, सो अ परिब्बायगो तलाए पहायओ गओ, तेण सो घोडओ दिहो, आगंतुं भणइ-मम पाणीयतडे 18|१ उद्देशः पोती चिस्सरिया, गोहो विसजिओ, तेण घोडओ दिट्ठो, आगंतं कहियं, तेण भागवएण णायं. जहा-परि-12 व्वायगेण कहियं । तेण परिव्वायगो भण्णति-जाहि, णाहं तव णिब्बिर्ट उदंतं वहामि, णिग्विद अप्पफलं भवति । एरिसो मुधादाई ।। मुधाजीविमि उदाहरणं-एको राया धम्म परिक्खई, को धम्मो ?, जो अणिव्विर्ट हाभुंजइ ति, तोतं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देह, तस्थ बहवे कप्पडियादयो| आगया, पुच्छिशति-तुम्हे केण भुंजह ?, अन्नो भणइ-अहं मुहेण भुंजामि, अन्नो-अहं पाएहिं, अन्नो-अहं हत्थेहि, अन्नो-अहं लोगाणुग्गहेण, चेल्लगो भणइ-अहं मुहियाए । रण्णा पुच्छिअं-कहं चि, एगेण वर्षारानं करोमि ममोदन्तं यह, तेन भपितः यदि ममोदन्तं न वह सि, एवं भवरिवति, सभागवतस्तस्मै शय्याभकपानादिनोदन्तं वहति । अन्यदा च तख पोटकबार हतः, अतिप्रभातमितिकृत्वा जाल्या बद्धः, सच परिव्राजकस्तटाके नातं गतः, तेन स घोटको स्टः, भागल भणति-मम पोतिका पानीयतटे विस्मृता, कर्मकरो बिसष्टः, तेन घोटको दृधः, भागय कवितं । टेन भागवतेन ज्ञातं, यथा-परिमाजकेन कथितं । तेन परिवाजको भण्यते-याहि, नाई तव ₹ निविट (ससेव) उदन्तं बहामि, निश्मिल्पफलं भवति । ईदृशो मुधादायी। मुभाजीविन्युदाहरणम्-एको राजा धर्म परीक्षते, को राजा धर्मपरीक्षते.को धर्मः, योऽनिर्विष्टं मुझे इति, ततखत परीक्षे इति कृत्वा मनुष्याः संदिशः, राजा मोदकान् ददाति, तत्र महतः काठिकादब आगताः, पृच्छयन्ते-यूर्य केन भुवम् !, अन्यो भणति--अहं* मुखेन भुजे, अन्यः-अहं पादाभ्याम् , अन्यः-अहं हस्ताभ्याम्, अन्यः-अई लोकानुग्रहेण, शुरुको भणति-अई मुधिकया । राज्ञा पृष्-कथमेव है, एकेन अनुक्रम [१७२-१७५] H ॥१८१ ~365~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy