________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||८२-८६|| नियुक्ति: [२४४...], भाष्यं [६२...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
||८२
-0-96--582-%
-८६||
0-
0-3
दीप अनुक्रम [१५७-१६१]
माओ अप्पाणमेवे'त्यादि भावनयेति सूत्रार्थः ॥ ८॥ अस्यैव विधिमाह-एगतंति सूत्रं, एकान्तम् 'अवक्रम्य' गत्वा 'अचित्तं' दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणेन स्थण्डिलमिति गम्यते 'यतम्।
अत्वरित प्रतिष्ठापयेद्विधिना निर्वाक्यपूर्व व्युत्सृजेत् । प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेदीर्यापथिकाम् । दाएतच बहिरागतनियमकरणसिद्धं प्रतिक्रमणमवहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति सूत्रार्थः॥८॥
सिआ अ गोयरग्गगओ, इच्छिज्जा परिभुत्तुअं(भुंजिउं)। कुटुगं भित्तिमूलं वा, पडिलेहिताण फासुअं ॥ ८२ ॥ अणुन्नवित्तु मेहावी, पडिच्छन्नंमि संवुडे । हत्थगं संपमज्जित्ता, तत्थ भुंजिज्ज संजए ॥ ८३॥ तत्थ से भुंजमाणस्स, अट्रिअं कंटओ सिआ। तणकटुसकर बावि, अन्नं वावि तहाविहं ॥ ८४ ॥ तं उक्खिवित्तु न निक्खिवें, आसपण न छड्डए । हत्थेण तं गहेऊण, एगतमवक्कमे ॥ ८५॥ एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ। जयं परिदृविज्जा, परिटुप्प पडिक्कमे ॥ ८६ ॥ एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाह-'सिआ अत्ति सूत्रं, 'स्यात्' कदाचिद् 'गोचराग्रगतों ग्रामान्तरं भिक्षा प्रविष्ट इच्छेत्परिभोक्तुं पानादि पिपासाद्यभिभूतः सन, तत्र साधुवसत्यभावे 'कोष्टक'
20-56-0-
प्रतिक्रमण व परिष्ठापन संबंधी उपदेश:
~358~