________________
आगम
(४२)
प्रत
सूत्रांक
||७५
-८१||
दीप
अनुक्रम [१५०
-१५६]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||७५-८९ || निर्युक्तिः [ २४४...], भाष्यं [६२...] आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
दशवेका० हारि-वृत्तिः
॥ १७७॥
Ja Education i
'संस्वेदजं' पिष्टोदकादि एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः, 'तन्दुलोदकम्' अद्विकरकं 'अधुनाधीतम्' अपरिणतं विवर्जयेदिति सूत्रार्थः ॥ ७५ ॥ अत्रैव विधिमाह - 'जं जाणिज’'त्ति सूत्रं, यत्तन्दुलोकं 'जानीयात्' विद्याविरघातम्, कथं जानीयादित्यत आह-मत्या दर्शनेन वा, 'मत्या' तग्रहणादिकर्मजया 'दर्शनेन वा' वर्णादिपरिणत सूत्रानुसारेण च, वा चशब्दार्थः, तदप्येवंभूतं किती वेलाऽस्य घौतस्येति पृष्ट्वा गृहस्थं, 'श्रुत्वा वा' महती वेलेति श्रुत्वा च प्रतिवचनं 'यथेति यदेव निःशङ्कितं भवति निरवयवप्रशान्ततया तन्दुलोदकं तत्प्रतिगृह्णीयादिति, विशेषः पिण्डनिर्युक्तायुक्त इति सूत्रार्थः ॥ ७६ ॥ उष्णोदकादिविधिमाह - 'अजीवंति सूत्रं, उष्णोदकमजीवं परिणतं 'ज्ञात्वा' त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदित्थंभूतं प्रतिगृह्णीयात्संयतः, चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः अथ शङ्कितं भवेत् तत आखाद्य 'रोचयेद्' विनिश्रयं कुर्यादिति सूत्रार्थः ॥ ७७ ॥ तचैवं- 'थोवं'ति सूत्रं, स्तोकमाखादनार्थं प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मे अत्यम्लं पूति नाल तडपनोदाय । ततः किमनेनानुपयोगिनेति सूत्रार्थः ॥ ७८ ॥ 'तं च'सि सूत्रं, सुगमम् ॥ ७९ ॥ आखादितं च सत्साधुप्रायोग्यं चेट्टह्यत एव 'चेदग्राह्यं । 'तं च'ति सूत्रं, 'तच' अत्यम्लादि भवेद् 'अकामेन' उपरोधशीलतया 'विमनस्केन' अन्यचिसेन 'प्रतीप्सितं' गृहीतम् तदात्मना कायापकारकमित्यनाभोगधर्मश्रद्धया न पिबेत् नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम्, इह च 'सम्वत्थ संजमं संज
For re&Personal Use Oily
~357~
५. पिण्डै
षणाध्य०
१ उद्देशः
॥ १७७ ॥
brary dig