SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||३७-४४|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||३७ -४४|| दीप अनुक्रम [११२-११९] दातदारकादि निक्षिप्य रुदद्भूम्यादी आहरेस्पानभोजनम्, अत्रायं वृद्धसंप्रदाया-गच्छवासी जइ थणजीवी पि अंतो णिक्खितो तो न गिण्डंति, रोबउ वा मा वा, अह अन्नंपि आहारेइ तो जति ण रोवर तो गिण्हंति, अह रोवई तो न गिण्हंति, अह अपिअंतो णिक्खित्तो थणजीवी रोबइ तओ ण गिण्हंति, अहण रोवइ तो गिण्हंति, गच्छणिग्गया पुण जाव थणजीवी ताव रोवउ वा मा वा पिवंतओ (वा) अपिवंतओ वा ण गिण्हंति, जाहे अन्नपि आहारे आढत्तो भवति ताहे जइ पिवंतओ तो रोवउ वा मा वा ण गेण्हंति, 'अह अपिबतओ तो जह रोवइ तो परिहरंति, अरोविए गेण्हंति, सीसो आह-को तत्थ दोसोऽस्थि?, आयरिओ भणइतस्स णिक्खिप्पमाणस्स खरेहिं हत्थेहिं घिप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जारादि वा अवह-| रेज त्ति सूत्रार्थः ॥ ४२ ॥ तं भवें' त्ति सूत्र, तद्भवेद्भक्तपानं त्वनन्तरोदितं संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥४३॥ कि यहुनेति, उपदेशसर्वखमाह-'जं भवें गच्छदासी यदि स्तन्यजीवी पियन् निक्षिप्तस्तदान गृहाति, रोदितु वा मा वा, अथान्यदप्याहारयति तदा यदि न रोदिति तदा गृह्णाति, अथ रोदिति तदान रहाति, अथापियन् निक्षिप्तः सान्यजीवी रोदिति तदान गृहाति, अब न रोविति तदा एकाति, यच्छनिर्गताः पुनयाँवरस्वन्यजीजी तावद रोदिति वा मा वा पिबन् अपिबन् वा न गृहन्ति, यदा अन्यदप्याह माहतो भवति तदा यदि पिचन् तदा रोदिति वा मा वा न शान्ति, अथापिचन् तदा यदि रोपिति तदा परिहरन्ति अरुदति गृहन्ति । शिष्य बाह-कस्तत्र दोषोऽस्ति !, आचार्यो भणति-तस्य निक्षिप्यमाणस्य खराभ्यां हस्ताभ्यां गृहामाणस्यास्थिरत्नेन परितापनादोषा माजोरादि | | वाऽपहरेत, JanElicatatli ~346~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy