________________
आगम
(४२)
प्रत
सूत्रांक
||36
-४४||
दीप
अनुक्रम
[११२
-११९]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||३७-४४ || निर्युक्तिः [ २४४...], भाष्यं [६२...] आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
दशवैका हारि-वृत्तिः
॥ १७१ ॥
तयोरपि योजनीयं, यतो भुजिः पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थः ॥ ३७ ॥ ततो 'दुण्हं'ति सूत्रं द्वयोस्तु पूर्ववत् भुञ्जतोर्भुञ्जानयोर्वा द्वावपि तंत्रातिप्रसादेन निमन्त्रयेयातां तत्रायं विधिः दीयमानं 'प्रतीच्छेद्' गृहीयात् यत्तत्रैषणीयं भवेत्, तदन्यदोषरहितमिति सूत्रार्थः ||३८|| विशेषमाह - 'गुब्विणीए' त्ति सूत्रं, 'गुर्विण्या' गर्भवत्या 'उपन्यस्तम्' उपकल्पितं, किं तदित्याह - 'विविधम्' अनेकप्रकारं 'पानभोजनं' द्राक्षापानखण्डखायकादि, तत्र भुज्यमानं तया विवर्ज्य, मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, 'भुक्तशेषं भुक्तोद्धरितं प्रतीच्छेत्, यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थः ॥ ३९ ॥ किंच- 'सिआ य' त्ति सूत्रं, | 'स्याच्च' कदाचिच 'श्रमणार्थे' साधुनिमित्तं 'गुर्विणी' पूर्वोक्ता 'कालमासवती गर्भाधानान्नवममासवती त्यर्थः, | उत्थिता वा यथाकथञ्चिन्निषीदेद् निषण्णा ददामीति साधुनिमित्तं, निषण्णा वा खव्यापारेण पुनरुत्तिष्ठेद् ददामीति साधुनिमित्तमेवेति सूत्रार्थः ॥ ४० ॥ तं भवे' ति सूत्रं तद्भवेद्भक्तपानं तु तथा निषीद्नोत्थानाभ्यां दीयमानं संयतानामकल्पिकम्, इह च स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं कल्पिकं, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिक मेवेति सम्प्रदायः, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः ॥ ४१ ॥ किं च- 'थणगं'ति सूत्रं, स्तनं (न्यं) पाययन्ती, किमित्याह- दारकं वा कुमारिकां, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकं वा, १ छन्देन निमन्त्रणाज्ञानातीत्यादि.
For ane & Personal Use City
~345~
५ पिण्डैषणाध्य०
१ उद्देशः
॥ १७१ ॥
brary dig