________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||३०-३४|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक
५ पिण्डैपणाध्य १ उद्देशः
||३०-३४||
दीप अनुक्रम [१०५-१०९]
दशवैका.
आले हिंगुलए, मणोसिला अंजणे लोणे ॥ ३३ ॥ गेरुअवन्निअसेढिअसोरट्रिअपिट्रहारि-वृत्तिः
कुक्कुसकए य । उकिट्ठमसंसट्टे, संसट्टे चेव बोद्धव्वे ॥ ३४॥ ॥१९॥
तथा 'साहहुँत्ति सूत्रं, संहल्यान्यस्मिन् भाजने ददाति, 'तं फासुगमवि वजए, तत्थ फासुए फासुयं साहै हरइ फासुए अफासुअं साहरइ अफामुए फासुयं साहरइ अफामुए अफासु साहरइ, तत्थ जं फासुअं
फासुए साहरइ तत्थवि थेवे घेवं साहरइ थेवे बहुअं साहरइ बहुए थेवं साहरइ बहुए बहुअं साहरइ । एवमादि यथा पिण्डनियुक्तौ । तथा निक्षिप्य भाजनगतमदेयं षट्सु जीवनिकायेषु ददाति, 'सचित्तम्' अलातपुष्पादि 'घदृयित्वा' संचाल्य च ददाति तथैव 'श्रमणार्थ' प्रव्रजितनिमित्तमुदकं 'संप्रणुद्य' भाजनस्थं प्रेर्य ददातीति सूत्रार्थः ॥ ३० ॥ 'ओगाहइत्ता' सूत्रं, तथा च 'अवगाह्य उदकमेवात्माभिमुखमाकृष्य ददाति तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थ सचित्तं घदृयिवेत्युक्तेऽपि भेदेनोपादानम्, अस्ति चार्य न्यायो-यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ भेदेनोपादानं, यथा-बामणा आयाता वशिष्ठोऽप्यायात इति, ततश्चोदकं चालयित्वा 'आहरेत् आनीय दद्यादित्यर्थः, किं तदित्याह
तत् प्रामुकमपि वर्जयेत, तत्र प्रासुके प्रासुफ गहरति प्रामुकेमासुकै संदरति अप्रासुके प्रासुकै रोहति अप्रामुके अप्रासुकै सहरति, तत्र यत् प्रामुके प्रा. सुकं संदरति तत्रापि तोके सोक संहरति स्तोके बहु संहरति यही स्तोर्क सहरति यही बहुसहरति.
2444
॥१६९॥
~341~