________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||१९|| नियुक्ति : [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
*
प्रत
*
सूत्रांक
*
||१२
-१८||
अतसीवल्कजा पटी, प्राचार:-प्रतीतः कम्बल्याग्रुपलक्षणमेतत्, एवमादिभिः पिहितं-स्थगितं, गृहमिति वा
क्यशेषः । 'आत्मना' स्वयं 'नापवृणुयात् नोदूघाटयेदित्यर्थः, अलौकिकत्वेन तदन्तर्गत जिक्रियादिकारिणां पापद्वेषप्रसङ्गात्, तथा 'कपार्ट' द्वारस्थगनं 'न प्रेरयेत्' नोद्घाटयेत्, पूर्वोक्तदोषप्रसङ्गात, किमविशेषेण ?, नेत्याह-'अवग्रहमयाचित्वा' आगाढप्रयोजनेऽननुज्ञाप्यावग्रह-विधिना धर्मलाभमकृत्वेति सूत्रार्थः ॥१८॥
गोअरग्गपविठ्ठो अ, वञ्चमुत्तं न धारए।ओगासं फासुअंनच्चा, अणुन्नविअ वोसिरे॥१९॥ विधिशेषमाह-गोयरग्गत्ति सूत्रं, गोचरामप्रविष्टस्तु वर्षों मूत्रं वा न धारयेत् , अवकाशं प्रासुकं ज्ञात्वानुज्ञाप्य व्युत्सृजेदिति । अस्य विषयो वृद्धसंप्रदायादवसेयः, स चायम्-पुख्वमेव साहुणा सन्नाकाइओ-18 वयोगं काफण गोअरे पविसिअव्वं, कहिंविण कओ कए वा पुणो होजा ताहे वचमुत्तं ण धारेअव्वं, जओ मुत्तनिरोहे चक्खुवधाओ भवति, वचनिरोहे जीविओवघाओ, असोहणा अ आयविराहणा, जओ भणि -'सब्वत्थ संजम'मित्यादि, अओ संघाडयस्स सयभायणाणि समप्पिा पडिस्सए पाणयं गहाय सन्नाभूमीए विहिणा बोसिरिज्जा । वित्थरओ जहा ओहणिजसीए । इति सूत्रार्थः॥१९॥
पूर्वमेष साधुना संज्ञाकाविकोपयोग कूला गोचरे प्रवेव्यं, कदाचित्र कृतः कृते वा पुनर्भवेत् तदा बर्बोमूत्रं न धारयितव्यं, मतो भूत्रनिरोधे चक्षुष उपपाती भवति, पानिरीधे जीवितोपपातः, अशोभना चात्मविराधना. बतो भणितम्-सर्वत्र संयममित्यादि, अतः सदाटकाम सकभाजनानि समय प्रतिधयाया-1 सनीयं गृहीत्वा संहाभूमी विधिना व्युत्सजेन, विसरतो यथा ओधनियुचौ.
SATORIAL
*****
*
दीप अनुक्रम [८७-९३]
***
***
*
~336~