SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||९-११|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||९-११|| दीप अनुक्रम [८४-८६] त्तिआ ॥९॥ अणायणे चरंतस्स, संसग्गीए अभिक्खणं । हुज वयाणं पीला, सामनंमि अ संसओ ॥१०॥ तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं । वजए वेससा मंतं, मुणी एगंतमस्सिए ॥ ११॥ उक्ता प्रथमवतयतना, साम्प्रतं चतुर्धवतपतनोच्यते-'न चरेज'त्ति सूत्रं, 'न चरेद्वेश्यासामन्ते' न गच्छेद्गणिकागृहसमीपे, किंविशिष्ट इत्याह-ब्रह्मचर्यवशानयने(नये) ब्रह्मचर्य-मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन् , दोषमाह-ब्रह्मचारिणः' साधोः 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत् तत्र' वेश्यासामन्ते 'विस्रोतसिका' तद्रूपसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस(श)स्यशोषफला चित्तविक्रियेति सूत्रार्थः ॥९॥ एष सकृचरणदोषो वेश्यासामन्तसंगत उक्तः, साम्प्रतमिहान्यत्र चासकृचरणदोषमाह-'अणायणे त्ति सूत्रम्, अनायतने-अस्थाने वेश्यासामन्तादी 'चरतो' गच्छतः 'संसर्गेण' संबन्धेन 'अभीक्ष्णं' पुनः पुनः, किमित्याह-भवेत् 'व्रतानां प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना, 'श्रामण्ये च श्रमणभावे च द्रष्यतो रजोहरणादिधारणरूपे भूयो भाववतप्रधानहेती संशया, कदाचिदुनिष्क्रामत्येवेत्यर्थः, तथा च वृद्धव्याख्या-वेसा वेश्यादिगतभावस्य मधुनं पीव्यते, अनुपयोगेनैषणाऽकरणे हिंसा, प्रत्युत्पादने (वर्तमाने ) अन्यपृच्छायानपलापेऽसलवचनम्, अननुशात वैश्माया दर्शने|अपत्तादान, ममताकरणे परिप्रदः, एवं सर्ववतपीटा, द्रव्यधामण्ये पुनः संशय उनिष्फमणेन, ~ 332~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy