SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१५...] / गाथा ||१-९|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||१-९|| दशवैका. हारि-वृत्तिः ॥१५६॥ दीप अनुक्रम [४७-५५] कम्म, तं से होइ कडुअंफलं ॥ ४॥ अजयं भुंजमाणो अ, पाणभूयाई हिंसइ । बंधई ४ षड्जीवपावयं कम्म, तं से होइ कडुअंफलं ॥५॥ अजय भासमाणो अ, पाणभूयाई हिंसइ । |निकाध्य. जीवस्वरूपं बंधई पावयं कम्म, तं से होइ कडुअंफलं ॥ ६॥ कहं चरे कहं चिट्टे, कहमासे कह सए । कहं भुजंतो भासंतो, पावं कम्मं न बंधइ ? ॥ ७॥ जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुंजंतो भासंतो, पावं कम्मं न बंधइ॥८॥ सव्वभूयप्पभू अस्स, सम्मं भूयाई पासओ। पिहिआसवस्स दंतस्स, पावं कम्मं न बंधइ ॥९॥ साम्प्रतमुपदेशाख्यः पञ्चम उच्यते-'अजय'मित्यादि, 'अयतं चरन्' अयतम् अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषणमेतत्, चरन्-गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घ्य, न खन्यथा, किमित्याह-प्राणिभूतानि हिनस्ति' प्राणिनो-दीन्द्रियादयः भूतानि-एकेन्द्रियास्तानि हिनस्ति-प्रमादाना-IK भोगाभ्यां व्यापादयतीति भावः, तानि च हिंसन् 'बध्नाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म से-तस्यायतचारिणो भवति, कटुकफलमित्यनुस्खारोडलाक्षणिक: अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥१॥ एवमयतं तिष्ठन् ऊर्ध्वस्थाने ||॥१५६॥ ~315~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy