SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [८-९] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक [८-९] षड्जीवनिकाध्य. जीवस्वरूपं %25 ॐ दीप अनुक्रम [३९-४०] दशकातीयाणागयसंपतिगुणियं कालेण होइ इम॥१॥सीयालं भंगसयं, कह ? कालतिएण होति गुणणा उ । तीतस्स हारि-वृत्तिः पडिकमणं पशुप्पन्नस्स संवरणं ॥२॥ पचक्खाणं च तहा होइ य एसस्स एस गुणणा उ । कालतिएणं भणियं |जिणगणधरवायएहिं च ॥ ३ ॥ इति गाथार्थः ॥ उक्तश्चारित्रधर्मः, साम्प्रतं यतनाया अवसर, सथा चाह- ॥१५१॥ से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्तिं वा सिलं वा लेलं वा ससरक्खं वा कार्य ससरक्खं वा वत्थं हत्थेण वा पाएण वा कटेण या किलिंचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न विलिहिज्जा न घहिजा न भिंदिजा अन्नं न आलिहाविजा न विलिहाविजा न घट्टाविज्जा न भिंदाविज्जा अन्नं आलिहंतं वा विलिहंतं वा घहतं वा भिंदंतं वा न सम णुजाणेजा जावजीचाए तिविहं तिविहेणं, मणेणं वायाए कापणं न करेमि न कार१ अतीतानागतसंप्रतिकालेन गुणितं भवतीयम् ॥१॥ सप्तचत्वारिंशं भाशतं, कषं ! कालत्रयेण भवति गुणनातु । अतीतस प्रतिक्रमणं प्रत्युत्पन्नस्त्र | (संवरणम् ॥ २॥ प्रत्याख्यानं च तथा भवति च एष्यात एषा (एतस्मात् ) गुणना तु । कालत्रिकेण भणिता जिनगणधरखापर्कः ॥३॥ MOREXCLEO M॥१५॥ JanEcitatil अथ "यतना" धर्म प्रकाश्यते ~305~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy