SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१] दीप अनुक्रम [३२] दशवैका ० हारि-वृत्तिः ॥ १३६ ॥ Jam Education “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [४], उद्देशक [ - ], मूलं [१] / गाथा ||१५..|| निर्युक्ति: [२२९...], भाष्यं [५७...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः चिंदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुआ सव्वे देवा सव्वे पाणा परमाहम्मिआ । एसो खलु छट्टो जीवनिकाओ तसकाउ ति पच्चइ ॥ (सूत्रं १ ) श्रूयते तदिति श्रुतम् प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निस्सृष्टमात्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते श्रुतमवधृतमवगृहीतमिति पर्यायाः, 'मये' त्यात्मपरामर्शः, आयुरस्यास्तीत्यायुष्मान् तस्यामन्त्रणं हे आयुष्मन्!, का कमेवमाह ? - सुधर्मस्वामी जम्बूखामिनमिति, 'तेनेति भुवनभर्तुः परामर्शः, भगः समत्रैश्वर्यादिलक्षण इति उक्तं च- "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ १ ॥” सोऽस्यास्तीति भगवांस्तेन भगवता वर्षमानखामिनेत्यर्थः, 'एव'मिति प्रकारवचनः शब्दः, 'आख्यात' मिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इह | खलु षड्जीवनिकायनामाध्ययनम्, अस्तीति वाक्यशेष:, 'इहेति लोके प्रवचने वा, खलुशब्दादन्यतीर्थक त्प्रवचनेषु च, 'षड्जीवनिकायेति पूर्ववत्, 'नामेत्यभिधानम्, 'अध्ययन' मिति पूर्ववदेव । इह च 'श्रुतं भये - त्यनेनात्मपरामर्शनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च "एगतखणियपक्खे गहणं चिअ सव्वहा ण अत्थाणं । अणुसरणसासणाहं कुओ उ तेलोगसिद्धाई १ ॥ १ ॥” तथा 'आयुष्मन्निति च १ एकान्तक्षणिकपक्षे ग्रहणमेव सर्वथा नार्थानाम् । अनुस्मरणशासनानि कुतस्तु त्रैलोक्य ( ते लोक० ) सिद्धानि ॥ १ ॥ २० प्र For ane & Personal Use Oily ~275~ ४ षड्जीवनिकाध्य० जीवस्वरूप ॥ १३६ ॥ by dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy