SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२८], भाष्यं [१७...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक [१] कायश्च-व्यादिघटादिद्वव्यसमुदायः, मातृकाकायः त्र्यादीनि मातृकाक्षराणि, पर्यायकायो द्वेषा-जीवाजीMवभेदेन, जीवपर्यायकायो-ज्ञानादिसमुदायः, अजीवपर्यायकायो-रूपादिसमुदायः, संग्रहकाया-संग्रहकश-IN ब्दवाच्यविकटुकादिवत्, भारकाय:-कापोती, वृद्धास्तु व्याचक्षते-'एगो काओ दुहा जाओ, एगो चिट्ठह ४ एगो मारिओ। जीवंतो मएण मारिओ, तल्लव माणव! केण हेउणा? ॥१॥ उदाहरणम्-एगो काहरो तलाए दो घडा पाणियस्स भरेऊण कावोडीए वहइ, सो एगो आउकायकायो दोसु घडेसु दुहा कओ, तओ सो काहरो गच्छंतो पक्खलिओ, एगो घडो भग्गो, तम्मि जो आउक्काओ सो मओ, इयरम्मि जीवइ, तस्स अभावे सोऽवि भग्गो, ताहे सो तेण पुब्वमएण मारिओ त्ति भण्णइ । अहवा-एगो घडो आउक्कायभरिओ, दाताह तमाउकार्य दुहा काऊण अद्धो ताविओ, सो मओ, अताविओ जीवइ, ताहे सोऽवि तत्व पक्खित्तो, तण मएण जीवंतो मारिओ त्ति । एस भारकाओ गओ । भावकायश्चौदयिकादिसमुदाय:, इह च निकायः काय इत्यनर्थान्तरमितिकृत्वा कायनिक्षेप इत्यदुष्ट एवेति गाथार्थः॥ दीप अनुक्रम [३२] १ एका कायो विधा जात एकत्तिपतिएको मतः । जीवन मतेन मारितः तापमान! केन हेतुना ॥१॥उदाहरण एका कापोतीकखटाका द्वी पा. नायस्थ घटी मत्वा कापोखा बहति. स एकोऽप्कायो योधडयोबिधा क्रत्तः, ततः स कापोतीको गच्छन् प्रस्वालितः, एको घढी भभः, तमिन् योऽकायः स वृतः, तस्मिन् जीवति, तसाभावे सोऽपि भनः तदा स तेन पूर्वमतेन मारित इति भण्यते । अबको घटोऽष्कायन्तः, ततस्तमकार्य विधाकृत्वाखापितः, स | सत्तः, भतापितो बीचति, ततः सोऽपि तत्रैव प्रक्षिप्तः, तेन मृतेन जीवन् मारित इति । एष भारकायो गतः, ~272~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy