SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२७...], भाष्यं [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक [१] कत्तत्ति दारमहुणा सकम्मफलभोइणो जभो जीवा । वाणियकिसीवला इस कविलमयनिसेहणं एयं ॥ ५० ॥ भाष्यम् ॥ व्याख्या-कर्तेति द्वारमधुना-तदेतद्व्याख्यायते, खकर्मफलभोगिनो यतो जीवास्ततः कर्तार इति, वणिकषी-|| चलादय इव, म हामी अकृतमुपभुञ्जते इति प्रयोगार्थः, प्रयोगस्तु-कर्ताऽऽत्मा, खकर्मफलभोकृत्वात् , करेकादिवत् । ऐदम्पर्यमाह-कपिलमतनिषेधनमेतत् सांख्यमतनिराकरणमेतत्, तत्राकर्तृवादपसिडेरिति गाथार्थः॥ मूलद्वारगाथाद्वये व्याख्यातं कर्तृद्वारम्, इदानी देहव्यापित्वद्वारावसर इत्याह भाष्यकार: वावित्ति दारमहुणा देहब्बावी मओऽग्गिउण्हं व । जीवो नउ सव्वगओ देहे लिंगोवलंभाओ ।। ५१ ।। भाष्यम् ।। NI व्याख्या-व्यापीति द्वारमधुना-तदेतदयाख्यायते, 'देहव्यापी शरीरमानं व्याप्तुं शीलमस्येति तथा 'मत' इष्टः प्रवचनज्ञैः जीवो, नतु सर्वग इति योगः, तुशब्दस्यावधारणार्थवान्न चाण्वादिमात्रा, कुत इत्याह-'देहे| लिङ्गोपलम्भात्' शरीर एवं सुखादितल्लिकोपलब्धः, अग्यौष्पयवत्, उष्णत्वं हाग्निलिई नान्यत्राग्नेः न च ना-1 प्राविति [गाथा प्रयोगार्थः। प्रयोगस्तु-शरीरनियतदेश आत्मा, परिमितदेशे लिटोपलब्धेः, अन्योष्ण्यवत् इति | गाथा: ।। व्याख्याता प्रथमा मूलद्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते-तत्र प्रथमं गुणीत्याद्यद्वारं, तव्या|चिख्यासयाऽऽह भाष्यकार: अहुणा गुणित्ति दारं होद गुणेहिं गुणित्ति विन्नेओ। ते भोगजोगउवओगमाइ रुवाइ व पडस्स ।। ५२ ॥ भाष्यम् ।। व्याख्या-अधुना गुणीति द्वारं-तदेतद्वयाख्यायते, भवति गुणैर्हि गुणी, न तव्यतिरेकेण 'इति एवं वि. *MXXXSEX दीप अनुक्रम [३२] दश०२३ ~268~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy