________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२५...], भाष्यं [४३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक
[१]
दीप
संसाराओ आलोवणाउ तह पणभिन्नभावाने । खणभंगविघावत्थं भणि तेलोणावंसीहिं ।। ४३ ।। भाष्यम् ।। व्याख्या-संसारादिति संसरण संसारस्तस्मात्, स एव नारकः स एव तिर्यगादिरिति नित्या, 'आलोच-18 नादिति आलोचनं-करोम्यहं कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्यः, तथा 'प्रत्यभिज्ञाभावात् स एष इति प्रत्यभिज्ञाप्रत्यय आविद्ववङ्गानादिसिद्धः तदभेदग्राहीति निस्य इति, उक्ताभिधानफलमाह-क्षणभङ्गविघाताथै निरन्वयक्षणिकवस्तुवादविघातार्थ भणितं त्रैलोक्यदर्शिभिः' तीर्थकरैः एतदनन्तरोदितं, न पुनरेष एव परमार्थ इति गाथार्थः ॥ एतदेव दर्शयति
लोगे बेए समए निको जीवो बिभासओ अम्हं । इहरा संसाराई सव्वंपि न जुज्जए तस्स ।। ४४ । भाष्यम् ॥ व्याख्या-लोके–'नैनं छिन्दन्ति शस्त्राणी'त्यादिवचनप्रामाण्यात्, वेदे ‘स एष अक्षयोज' इत्यादिश्रुतिप्रामाण्यात् समये 'न प्रकृतिर्न विकृतिः पुरुष' इति वचनप्रामाण्यात्, किमित्याह-नित्यो जीव-अपच्युतानुत्पन्नस्थिरैकखभावः, एकान्तनित्य एव, न चैतन्याय्यम्, एकखभावतया संसरणादिव्यवहारोच्छेदप्रसङ्गादिति वक्ष्यति, अत आह-'विभाषयाऽस्माकं' विकल्पेन-भजनया स्यान्नित्य इत्यादिरूपया न्यार्थादेशा-1
नित्यः पर्यायार्थादेशादनित्य इत्यर्थः, 'इतरथा' यद्येवं नाभ्युपगम्यते ततः 'संसारादि' संसारालोचनादि स-2 विमेव न युज्यते 'तस्य' आत्मनः, खभावान्तरानापत्त्या एकखभावतया वार्तमानिकभावातिरेकेण भावान्त-18
रानापत्तेः, एवममूर्तस्वान्यत्वयोरपि विभाषा वेदितव्या, अन्यथा व्यवहाराभावप्रसङ्गात, एकान्तामूर्तस्यै
ॐ5575555
अनुक्रम
CASSES
[३२]
~ 262~