________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२५...], भाष्यं [४१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
दशवैका. हारि-वृत्तिः
सूत्रांक
षड्जीवनिकाध्य जीवस्वरूपं
॥ १२९॥
दीप
अनुक्रम [३२]
उत्तमत्थाणुवलंभा तहेव सम्वन्नुवयणी चेव । लोयाइपसिद्धीओ जीवोऽमुचो ति नायन्वो ॥४१॥ भाष्यम् ॥ . व्याख्या-छद्मस्थानुपलम्भादू' अवधिज्ञानिप्रभृतिभिरपि साक्षादगृह्यमाणत्वात्, तथैव 'सर्वज्ञवचनाचैव |सत्यवतवीतरागवचनादित्यर्थः, "लोकादिप्रसिद्धे' लोकादावमूर्तत्वेन प्रसिद्धत्वात्, आदिशब्दावेदसमयप|रिग्रहः, अमूर्ती जीव इति ज्ञातव्या, सर्वत्रैवेयं प्रतिज्ञेति गाधाथैः । उक्तममूतेंद्वारम्, अधुना नित्यत्वद्वारप्रस्तावः, तथा चाह भाष्यकार:
णिघोत्ति दारमहुणा णिको अविणासि सासओ जीवो । भावत्ते सइ जम्माभावाउ नई व विन्नेओ ॥ ४२ ॥ भाष्यम् ॥ व्याख्या-'नित्य' इति नित्यद्वारमधुनाऽवसरप्राप्तं, तयाचिख्यासयाऽऽह-नित्यो जीव इति, एतावत्युच्यमाने परैरपि संतानस्य नित्यत्वाभ्युपगमात्सिद्धसाध्यतेति तन्निराकरणायाह-अविनाशी-क्षणापेक्षयापिन निरन्वयनाशधर्मा, एवमपि परिमितकालावस्थायी कैश्चिदिष्यते–'कम्पवाई पुढवी भिक्खू वेति वचनात्तदपोहायाह-शाश्वत' इति सर्वकालावस्थायी, कुत इत्याह-भावत्वे सति वस्तुत्वे सतीत्यर्थः, 'जन्माभावात्' अनुत्पत्तेः 'नभोवंद' आकाशवद्विज्ञेयः, भावत्वे सतीति विशेषणं खरविषाणादिव्यवच्छेदार्थमिति गाधार्थः ॥ हेत्वन्तराण्याह
१ कल्पस्थायिनी पृथ्वी निक्षयो पा. २ न ५ वायं मनुर्नभोऽझिरो यती' (ति० १-१-२४)ल्यनेन नभखवित्येव स्यादिति, लोकप्रसिद्धच्छान्दसशब्दसाधनमूलस्वात्तरप्रयासस्य, अत एव 'नमोऽशिरोमनुषां नेत्युपसंख्यान मिति वैदिक्यामाख्यातवान् दीक्षितः, कैबटो भाष्यप्रदीपेऽपि 'उपसंस्थानान्येतानि छन्दोविषयाणीसाहु रिति | जमाद, नभोऽस्याश्रयत्वेनेति मभखच्छन्द व्युत्पादयामामुन व्याख्याकारा अतः वायुशब्दपयोयब्याख्याने।
SAEXA4
॥१२९॥
~261~