________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [३४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक
[१]
दीप
|'मांसचक्षुषा' छद्मस्थेन, पश्यन्ति सिद्धाः सर्वज्ञाः, अञ्जनसिद्धादिव्यबच्छेदार्थ सर्वज्ञग्रहणं, ततश्च ऋषभादय इत्यर्थः, ज्ञानसिद्धाश्च साधयो-भवस्थकेवलिन इति गाधार्थः ॥ साम्पतमागमादस्तित्वमाह
अत्तववणं तु सत्यं दिहा य तओ अइंदियाणपि । सिद्धी गहणाईणं तहेव जीवस्स विन्नेया ।। ३५ ।। भाष्यम् ॥ .. व्याख्या-आसवचनं तु शास्त्रम् , आप्तो-रागादिरहितः, तुशब्दोऽवधारणे, आप्तवचनमेव, अनेनापौरुषेयव्यवच्छेदमाह, तस्यासंभवादिति । 'दृष्टा च तत' इति उपलब्धा च ततः-आसवचनशास्त्रात् 'अतीन्द्रियाणामपि इन्द्रियगोचराप्तिक्रान्तानामपि, 'सिद्धिः ग्रहणादीना'मिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थः, तथैव जीवस्य विज्ञेयेति, अतीन्द्रियस्याप्याप्तवचनप्रामाण्यादिति गाथार्थः ॥ मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारम्, अधुनाऽन्यत्वादिद्वारत्रयव्याचिख्यासुराह
अण्णत्तमगुत्तत्तं निशर्त चेव भण्णए समयं । कारणअविभागाईहेऊहिं इमाहि गाहाहिं ।। ३६ ॥ भाष्यम् ।। व्याख्या-अन्यत्वं देहादू अमूर्तत्वं स्वरूपेण नित्यत्वं चैव-परिणामिनित्यत्वं भण्यते 'समकम्' एकैकेन हेतुना त्रितयमपि युगपदिति-एककालमित्यर्थः, 'कारणाविभागादिभिः' वक्ष्यमाणलक्षणहेतुभिः 'हमाभिः' तिमभिर्नियुक्तिगाधाभिरेवेति गाथार्थः॥
कारणविभागकारणविणासबंधस्स पञ्चथाभावा । विरुद्धस्स य अत्थस्सापाउम्भावाविणासा य ।। २२५ ।। व्याख्या-'कारणविभागकारणविनाशवन्धस्य प्रत्ययाभावादिति अब्राभावशब्दः प्रत्येकमभिसंवध्यते, का
अनुक्रम
[३२]
~258~