SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||88..|| दीप अनुक्रम [१६..] Jur Educatio भाष्यं [ ४...] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [३], उद्देशक [-1, मूलं [-] / गाथा ||११...|| निर्युक्ति: [ २०५ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः | शिष्यस्तस्मै प्रथमतया - आदिकथनेन कथा तु आक्षेपणी उक्तलक्षणा कथयितव्या, ततः खसमयगृहीतार्थे सति तस्मिन् कथयेद् विक्षेपण - उक्तलक्षणामेव पश्चादिति गाथार्थः । किमित्येतदेवमित्याह - आक्षेपण्या कथया आक्षिप्ताः- आवर्जिता आक्षेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम्, तथा आवर्जनं शुभभावस्य मिथ्यात्वमोहनीयक्षयोपशमोपायत्वात्, विक्षेपण्यां भाज्यं सम्यक्त्वं कदाचिल्लभन्ते कदाचिन्नेति तच्छ्रवणात्तथाविधपरिणामभावात्, गाढतरं वा मिध्यात्वं, जडमतेः परसमयदोषानवबोधान्निन्दाकरिण एते न द्रष्टव्या इत्यभिनिवेशेनेति गाथार्थः । उक्ता धर्मकथा, साम्प्रतं मिश्रामाह धम्म अथ काम सह जस्थ सुत्तकब्वेसुं । लोगे बेए समये सा उ कहा मीसिया णाम ||२०६|| इत्थिकहा भत्तकहा रायकहा चोरजणवयकहा व नडन जलमुट्टियकहा उ एसा भवे विकहा ॥ २०७ ॥ एवा चैव कहाओ पन्नगपरूवगं समासज्ज | अकहा कहा य बिकहा हविज्ज पुरिसंतरं पप्प ।। २०८ ।। मिच्छत्तं वेयन्तो जं अन्नाणी कहं परिकहेइ । लिंगस्थो व गिही वा सा अकहा देसिया समए ॥ २०९ ॥ तवसंजमगुणधारी जं चरणत्था कहिति सम्भावं । सव्यजगज्जीवहियं साउ कहा देसिया समए ॥ २९० ॥ जो संजओ पमतो रागोसवसगओ परिकहेइ सा उ विकहा पवयणे पण्णत्ता धीरपुरिसेहिं ॥ २११ ॥ सिंगाररसुतइया मोहकुवियफुंफुंगा सहासिंति । जं सुणमाणस्स कहूं समणेण ण सा कहेयव्या ॥ २१२ ॥ समणेण कयच्या तवनियमका विरागसंजुत्ता । जं सोऊण मणुरसो बच्चइ संवेगनिध्येयं ॥ २१३ ॥ अस्य For ane & Personal Use Oily ~ 230~ www.brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy