SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११...|| नियुक्ति: [२०५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||११..|| दीप अनुक्रम [१६..] दशवैका खयकोढादीहिं रोगेहिं दारिदेण य अभिभूया दीसन्ति, एसा तइया णिव्वेयणी, इयाणि चउत्थी णिब्वेयणी, ४३क्षुल्लिकाहारि-वृत्तिापरलोए दुचिपणा कम्मा परलोए चेव दुहविवागसंजुत्ता भवति, कह?, जहा पुलिंब दुचिपणेहिं कम्मेहिं जीवाचारकथा० संडासतुंडेहिं पक्खीहिं उववजति, तओतेणरयपाउग्गाणि कम्माणि असंपुण्णाणि ताणि ताए जातीए पूरिति, आक्षेप॥११३॥ दिपूरिऊण नरयभवे वेदेन्ति, एसा चउत्था निब्वेयणी गया, एवं इहलोगो परलोगो वा पण्णवयं पडच भवइ, ण्याद्या तत्थ पन्नवयस्स मणुस्सभवो इहलोगो अवसेसाओ तिणिवि गईओ परलोगोत्ति गाथाभावार्थः ॥ इदानी-धर्मकथाः समस्या एव रसमाह-स्तोकमपि प्रमादकृतम्-अल्पमपि प्रमादजनितं कर्म-वेदनीयादि 'साहिजईत्ति कथ्यते | यत्र नियमात्-नियमेन, किंविशिष्टमित्याह-प्रभूताशुभपरिणाम बहुतीव्रफलमित्यथें, यथा यशोधरादी-18 नामिति कथाया निदिन्या रसः-एष निष्यन्द इति गाथार्थः संक्षेपतः । संवेगनिर्वेदनिबन्धनमाह-सिद्विश्च देवलोकः सुकुलोत्पत्तिश्च भवति संवेगा, एतत्परूपणं, संवेगहेतुत्वादिति भावः, एवं नरकस्तिर्यग्योनिः | |कुमानुषत्वं च निर्वेद इति गाथार्थः । आसां कथानां या यस्य कथनीयेत्येतदाह-विनयेन चरति वैनयिक: १क्षयकुष्टादिमौ रोगैरिण चाभिभूता श्यन्ते, एषा तृतीया निवेदनी, इदानी चतुर्थी निदनी-परलोके दुधीर्णानि कर्माणि परलोक एप दुःसवि. पाकयुकानि भवन्ति, कथे !, यथा पूर्व दुधीर्णैः कर्मभिजायाः संबंशतुण्डेषु पक्षिषु उत्पद्यन्ते, ततस्ते नरकमायोग्याणि कर्माणि असंपूर्णानि तानि तरूया जाती पूर| सन्ति, पूरयित्वा नरकमाये वेदयन्ति, एषा चतुर्थी निवेदनी गता, एवं इहलोक परलोको पा प्रशापर्क प्रतीस भवति, तत्र प्रज्ञापकस्य मनुष्यभव इहलोकः अवशे- ॥११३॥ पासिलोऽपि गतयः परलोक इति. --- ~229~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy