SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११..|| नियुक्ति: [१९१], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत दशका हारि-वृत्तिः सूत्रांक ||११..|| दीप अनुक्रम [१६..] बहवे एहिंति, कित्तिया वारेहामि, ता एयस्स उवप्पयाणं देमि, तेण तओ तस्स खंड छित्ता दिपणं, सो क्षुलिकातं घेचूण गओ, जाच सियालो आगओ, तेण णायमेयस्स हठेण वारणं करेमित्ति भिउडिं काऊण गोचारकथा. दिण्णो, णडो सियालो, उक्तंच-"उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, सदृशं च | अर्थकथापराक्रमः॥१॥” इत्युक्तः कथागाधाया भावार्थः, उक्ताऽर्थकथा, साम्प्रतं कामकथामाह यां शृगा. रूवं वओ य बेसो दक्षत सिक्खियं च विसपमुं । दिई सुयमणुभूयं च संथवो चेव कामकहा ।। १९२ ।। लदृष्टान्तः रूपं सुन्दरं वयश्चोदग्रं वेषः उज्ज्वला दाक्षिण्यं-मादेवं, शिक्षितं च विषयेषु-शिक्षा च कलासु, दृष्टमद्भुतद- कामकथा र्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवन-परिचयश्चेति कामकथा । रूपे च वसुदेवादय उदाहरणं, वयसि सर्व एव प्रायः कमनीयो भवति लावण्यात्, उक्तं च-"यौवनमुदग्रकाले विदधाति विरूपकेपि लावण्यम् । दर्शयति पाकसमये निम्बफलस्यापि माधुर्यम् ॥१॥" इति, वेष उज्जवलः कामाझं, 'यं कश्चन उजवलवेषं पुरुष दृष्ट्वा स्त्री कामयते' इति वचनात्, एवं दाक्षिण्यमपि “पश्चाल: स्त्रीषु मादेवम्" इति वचनात्, शिक्षा च कलासु कामा वैदग्ध्यात्, उक्तं च-"कलानां ग्रहणादेव, सौभाग्यमुपजायते । देशकालौ खपेक्ष्यासा, प्रयोगः संभवेन्न वा ॥१॥" अन्ये त्वत्राचलमूलदेवी देवदत्तां प्रतीत्येक्षुयाचनायां प्रभूतासंस्कृतस्तोकसंस्कृतप्र १ यहव एष्यन्ति, क्रियतो वारयिष्यामि १, तस्मादेतसी उपनदानं ददामि, तेन ततस्तस्मै स प्रिया दत, सतह महीला गतः, यावच्छृगाल आगतः, १०९॥ तेन हात-एतस्य हठेन चारणां करोमि, मृकुटि कृत्वा वेगो दत्तः, गधः भगालः, ~221~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy