SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||११..|| चारा CONCERNA 465 दशबैका० नाचारः, प्रकाराश्चोक्ता एव निःशङ्कितादयः, गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिनेदख्यापनार्थः, क्षुलिकाहारि-वृत्तिः एकान्ताभेदे तन्निवृत्ती गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति गाथार्थः ।स्वपरोपकारिणी प्रवचनप्रभावना तीर्थ-चारकथा करनामकर्मनिवन्धनं चेति भेदेन प्रवचनप्रभावकानाह-अतिशयी-अवध्यादिज्ञानयुक्तः ऋद्धिग्रहणादामपौषध्यादिऋद्धिमाप्तः ऋद्धि(मत)मनजितो वा आचार्यवादिधर्मकथिक्षपकनैमित्तिकाः प्रकटार्थाः विद्याग्रहणादू विद्यासिद्धः आर्यखपुटवत् सिद्धमनः 'रायगणसंमया' राजगणसंमताश्चेति राजसंमता-मच्यादयः गणसंमता-महत्तरादयः चशब्दादानश्राद्धकादिपरिग्रहा, एते तीर्थ-प्रवचनं प्रभावयन्ति-वतः प्रकाशस्वभावमेव सहकारितया प्रकाशयन्तीति गाथार्थः। उक्तो दर्शनाचारः, साम्प्रतं ज्ञानाचारमाह-'काल' इति, यो यस्याङ्गप्रविष्ठादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात्, दृष्टं च कृष्यादेरपि कालग्रहणे फलं विपर्यये च विपर्यय इति, अत्रोदाहरणम्-एको साहू पादोसियं कालं घेत्तूण अइक्कताएवि पदमपोरिसीए अणुवओगेण पढइ कालियं सुयं, सम्मट्टिी देवया चिंतेइ-मा अण्णा पंतदेवया छलिजइत्तिकाउं तक कुंडे घेतूणं तक तकति तस्स पुरओ अभिक्खणं अभिक्खणं आगयागयाइं करेइ, तेण य चिरस्स सज्झायस्स १ एकः साधुः प्रादोषिकं कालं गृहीत्वा अतिकान्तायामपि प्रथमपोयामनुपयोगेन पठति कालिकश्रुतं, सम्यग्दृष्टिदेवता चिन्तयति माऽन्या प्रान्ता देवता ॥१० ॥ Pीदितिवरमा त कुन्दे गृहीत्वा तक तकमिति तल्प पुरखोऽभीषणमभीषणं गतागतानि करोति, देन च चिराय खाध्यायस्थ दीप अनुक्रम [१६..] ~ 209~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy