SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||88..|| दीप अनुक्रम [१६..] भाष्यं [ ४...] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [३], उद्देशक [-], मूलं [-] / गाथा ||११...|| निर्युक्तिः [१८७ ], आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित दशवैका० हारि-वृत्तिः ॥ १०२ ॥ Ja Education लिता दृष्टिः- सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं सुलसी साविया, जहा लोइयरिसी अंबडो रायगिहं गच्छंतो बहुयाणं भवियाणं थिरीकरणणिमित्तं सामिणा भणिओ-सुलसं पुच्छिनासि, अंबडो चिंतेह -पुन्नमतिया सुलसा जं अरहा पुच्छेइ, तओ अम्बडेण परिक्खणाणिमित्तं सा भत्तं मग्गिया, ताए ण दिनं, तओ तेण बहुणि स्वाणि विउब्वियाणि, तहवि ण दिन्नं, ण य संमूढा, तह कुतित्थियरिद्धीओ दहूण अमूढदिट्टिणा भवियब्वं ४। एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधानः 'उपबृंहणस्थिरीकरणे' इति, उपबृहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम्, स्थिरीकरणं तु धर्माद्विषीदतां सतां तत्रैव स्थापनं । उववूहणाए उदाहरणं जहा रायगिहे नयरे सेणिओ राया, इओ य सक्को देवराया सम्मत्तं पसंसइ । इओ य एगो देवो असदहंतो नगरबाहि सेणियस्स णिग्गयस्स चेल्लरूवं काऊणं अणिमिसे गेहह, ताहे तं निवारेइ, पुणरवि अण्णत्थ संजई गुब्विणी पुरओ ठिया, ताहे अपवरगे ठविऊण जहा ण कोइ जाणइ तहा सृइगिहं कारवेद, जं किंचि सुइकम्मं तं सयमेव १ ला धाविका यथा लौकिक परम्यो राजगृहं गच्छन् बहूनां भव्यानां स्थिरीकरणनिमित्तं खामिना भणितः मुलां पृच्छे, अम्बरविन्तयतिपुण्यवती मुसा यामन् पृच्छति, ततोऽम्बडेन परीक्षणनिमित्तं सा मक्तं मार्चिता, तथा न दतं ततस्तेन बहूनि रूपाणि विकुर्वितानि तथापि न दत्तं न च संमूढा, तथा कुतीर्थिकद्वाऽमूडरटिना भवितव्यं २ उपबृंहणायामुदाहरणं यथा राजगृहे नगरे श्रेणिको राजा, इतच शक्रो देवराजः सम्यत्वं प्रशंसति, इतक देवोऽश्रद्दधानो नगराद्वहिः श्रेणिके निर्माते रूपं कृत्वाऽनिमेषान् गृह्णाति तदा तं निवारयति पुनरप्यभ्यत्र संयती गर्भिणी पुरतः स्थिता, तदाऽपवर के स्थापयित्वा यथा न कोऽपि जानाति तथा सूतिकागृहं कारयति यत्किचिदपि सूतिकाकर्म तत् खयमेव For ane & Personal Use City ~207~ ३ भुलिकाचारकथा० दर्शनाचा राः ८ ॥ १०२ ॥ bryg
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy