SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक गाथांक दीप अनुक्रम [१६] “दशवैकालिक" - मूलसूत्र ३ ( मूलं निर्युक्तिः + भाष्य |+वृत्तिः) मूलं [-] / गाथा ||१९|| उद्देशक (-1 मुनि दीपरत्नसागरेण संकलित अध्ययनं [२], [...]] निर्युक्तिः [ १७७..... आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः दिहाणि, तेण णायं ण एस मम पुत्तो, पारदारिओ कोह, पच्छा पायाओ तेण णेउरं गहियं, चेइयं च तीए, सो भणिओ-णास लहुं, आवइकाले साहेज्जं करेजासि, इयरी गंतॄण भत्तारं भणइ - एत्थ धम्मो असोयवणियं बच्चामो, गंतॄण सुत्ताणि, खणमेत्तं सुविकणं भत्तारं उडवेह भणइ य एयं तुझ कुलाणुरूवं ? जं णं मम पायाओ ससुरो णेउरं कहइ, सो भणइ सुवसु पभाए लम्भिहिति, पभाए थेरेणं सिहं, सो य रुडो भइविवरीओ थेरोन्ति, थेरो भाइ-मया दिट्ठो अन्नो पुरिसो, विवाए जाए सा भणइ अहं अप्पाणं सोहयामि ?, एवं करेहि, तओ व्हाया कयवलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरेणं गच्छंतो जो कारगारी सो लग्गर, अकारगारी नीसरइ, तओ सो विडपियतमो पिसायरूवं काऊण निरंतरं घणं कंठे गिण्हइ, तओ सागंतूण तं जक्वं भणइ जो मम मायापिउदिन्नओ भत्तारो तं च पिसायं मोत्तृण जइ अन्नं पुरिसं जाणामि १, तेना ने मम पुत्रः पारदारिकः कञ्चित् पश्चात्पदो नूपुरं तेन गृहीतं ज्ञातं च तथा स भक्तिः श्य लघु, आपत्काले साहाय्यं कुर्याः, इतरा गत्वा भर्त्तारं भगति - अत्र धर्मः अशोकवनिकां बजावः, गवा सुप्तौ क्षणमात्रं सुप्त्या मतीरमुत्थापयति भणति च एतत्तव कुळानुरूपं यन्मम पदः श्ररो नूपुरं कर्णेति स भणति खपिहि प्रातप्यते प्रभाते स्थदिरेण शिष्टं, स च रुष्टो भणति विपरीतः स्थविर इति, स्थविरो भणति मया दृष्टोऽन्यः पुरुषः, विवादे जाते सा भणति अहमात्मानं शोधयामि ?, एवं कुरु ततः स्राता तबलिकर्मा यता यक्षगृहं तस्य यक्षस्य पदोरन्तरेण गच्छन् बोऽपराधी स लगति, अनपराधो निस्सरति, ततः स विटः प्रियतमः पिशाचरूपं कृत्वा निरन्तरं पनं कण्ठे गृहादि ततः सा गत्या तं यक्ष भगतियो मम मातापितृदत्तो भर्त्ता तं च पिशाचं मुक्तदा यद्ययं पुरुषं जानामि For ane & Personal Use City ~ 198~ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy