________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||११|| नियुक्ति: [१७७...], भाष्यं [४...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
4-6-4-%
प्रत सूत्रांक/ गाथांक ||११||
85%256
-
** 5555545
यक्खणा । विणियति भोगेसु, जहा से पुरिसुत्तमो ॥ ११ ॥ तिमि ॥ सामन्नपुवियज्झयणं समत्तं ॥२॥
अहं च भोगराज्ञः-उग्रसेनस्य, दुहितेति गम्यते, त्वं च भवसि अन्धकवृष्णे:-समुद्रविजयस्य, सुत इति लगम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, उक्तं च-जह न सप्पतुल्ला होमुत्ति भणियं होई
अतः संयमं निभृतश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्विति सूत्रार्थः ॥८॥ किञ्च-यदि त्वं करिष्यसि भावम्-अभिप्रायं प्रार्थनामित्यर्थः, क?-या या द्रक्ष्यसि नारी:-खिया, तासु तासु एताः शोभना एताश्चाशोभना अतः सेवे काममित्येवंभूतं भावं यदिकरिष्यसि ततो वाताविद्ध इव हडा-वातप्रेरित इबावद्धमूलो| वनस्पतिविशेषः अस्थितात्मा भविष्यसि, सकलदुःखक्षयनिवन्धनेषु संयमगुणेष्व[प्रतिवद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसीति सूत्रार्थः ॥९॥ तस्याः राजीमत्या 'असी' रथनेमिः 'वचनम् अनन्तरोदितं श्रुत्वा' आकर्ण्य, किंविशिष्टायास्तस्याः?-'संयतायाः' प्रबजिताया इत्यर्थः, किंविशिष्टं वचनम्?सुभाषितं संवेगनिवन्धनम् , अकुशेन यथा 'नागो' हस्ती एवं धर्म संप्रतिपादित धर्मे स्थापित इत्यर्थः, केन ?अकुशतुल्येन वचनेन। 'अङ्कुशेन जहा नागों'त्ति, एस्थ उदाहरणं-घसंतपुरं नयरं, तत्थ एगा इन्भण्हुया नदीए, __ यथा न (गन्धन) सर्पतुल्यो भयाव इति भगितं भवति. २ रथा नाग इति, अत्रोदाहरणं, बसन्तपुर नगर, राकेभ्यपधूनयाँ स्वाति, अन्यञ्च तरुणस्तां दृष्ट्वा भगति-सुनातं ते पृच्छति एषा नदी
दीप
--
अनुक्रम [१६]
श.१७
अत्र 'नूपुरपण्डिता या; दृष्टांत: प्रस्तुयते
~ 196~