SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||७|| नियुक्ति: [१७७...], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक गाथांक ||७|| दशवकावार्थः ॥ तओ धम्मो से कहिओ, संयुद्धो पन्चइओ य, राईमईवितं बोहेऊणं पम्वइया । पच्छा अन्नया कयाइरश्रामण्यहारि-वृत्तिः सो रहनेमी बारवईए भिक्खं हिंडिऊणं सामिसगासमागच्छन्तो वासवद्दल एण अभाहओ एकं गुहं अणु- Iपूर्वकाध्य बाप्पविट्ठो । राईमईवि सामिणो बंदणाए गया, बंदित्ता पडिस्सयमागच्छइ, अंतरे य वरिसिउमादत्तो, तिता ॥९ ॥ रथने मिय (भिन्ना) तमेव गुहमणुप्पविट्ठा-जत्थ सो रहनेमी, वत्थाणि य पविसारियाणि, ताहे तीए अंगपञ्चंग दि, बोधः सो रहणेमी तीए अज्झोयवन्नो, दिट्ठो अणाए इंगियागारकुसलाए य णाओ असोहणो भावो एयस्स । ततो|ऽसाविदमवोचत अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥८॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ । वायाविडुव्व हडो, अटिअप्पा भविस्ससि ॥९॥ तीसे सो वयणं सोच्चा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ १०॥ एवं करंति संबुद्धा, पंडिया पवि१ ततो धर्मसी कथितः, संबुद्धः प्रबजितच, राजीमयपि तं बोधयित्वा प्रजिता । पश्चादन्यदा कदाचित स रचनेनिहारिकायां मिक्षां हिण्डवित्या खानिसकाशमायछन्, वर्षायादलेनाभ्यात एकां गुफा अनुप्रविष्टः, राजीमलपि स्वामिनो वन्दनाय गता, पन्दित्वा प्रतिध्यमागच्छति, अन्तरा प वर्षितुमारब्धः, मित्रा (किमा) सामेक गुफामनुप्रविष्टा, यत्र स रथने मिः, बत्राणि च प्रबिसारितानि । तदा तथा अप्रानि दृष्टानि, स रथनेमिस्तस्यामप्युपपनो, इष्टोऽनया, इशिताकार ॥९६॥ कुशलया च ज्ञातोऽशोभनो भाव एतस्य. ACCOCRACY दीप अनुक्रम MORE [१२] ~195~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy