________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||३|| नियुक्ति: [१७७...], भाष्यं [४...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
दाहरणं
गाथांक ||३||
दशका०18 विसए सेवेइ जहा साहुणो अच्छंति तह सो जइ ण अच्छेइ तो मरइ, ताहे सुबंधुणा विण्णासणत्धं अपणो र श्रामण्यहारि-वृत्तिःपुरिसो अग्घावित्ता सदाइणो विसए मुंजाविओ मओ य, तओ सुबंधू जीवियट्ठी अकामो साहू जहा पूर्वकाध्य.
अच्छंतोवि ण साहू । एवमधिकृतसाधुरपि न साधुः, अतो न त्यागीत्युच्यते, अभिधेयार्थाभावात् ॥ सुबन्धू. ॥१२॥
यथा चोच्यते तथाऽभिधातुकाम आह- . | जे य कंते पिए भोए, लद्धे विपिट्टिकुव्वइ । साहीणे चयई भोए, से हु चाइत्ति वुच्चई ॥३॥ __अस्य व्याख्या-चशब्दस्यावधार(णार्थ)त्वात्य एव 'कान्तान् कमनीयान् शोभनानित्यर्थः 'प्रियान्' इष्टान् इह कान्तमपि किश्चित् कस्यचित् कुतश्चिन्निमितान्तरादप्रियं भवति, यथोक्तम्-"उहिं ठाणेहिं संते गुणे णासेजा, तंजहा-रोसेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसणं" अतो विशेषणं प्रियानिति, 'भोगान् शब्दादीन् विषयान् लब्धान्' प्राप्तान् उपनतानितियावत्, 'विपिट्टिकुवईत्ति विविधम्-अनैकैः प्रकारैःशुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धनबद्धः प्रोषितो वा किन्तु? 'खाधीनः' अपरायत्तः खाधीनानेव त्यजति भोगान् , पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम्, भोगग्रहणं तु
विषयान् सेवते अथा साधवस्तिष्ठन्ति तथा स पि न तिष्ठति तदा नियवे । तदा सुबन्धुना विन्यासना) (जिज्ञासाथै) पुरुषोऽन्य आनाप्य शब्दादीन ॥१२॥ विषबान भोजितः मृतब । ततः सुबन्धुभाषितार्थी अकामः साधुर्वथा तिष्ठश्नपि न साधुः । २ चतुर्भिः स्थानः रातो गुणानाशयेत्, तद्यथा-रोषेण प्रतिनिवेशेन ।
दीप अनुक्रम
८]
अफूततया मिथ्यात्वाभिनिवेशेन.
~ 187~