________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||१|| नियुक्ति: [१६०], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
दीप
दशकाकारणमाह-'पदे पदे विषीदन् संकल्पस्य वशं गतः' कामानिवारणेनेन्द्रियाद्यपराधपदापेक्षया पदे पदे वि-IARश्रामण्यहारि-वृत्तिविषीदनात्संकल्पस्य वशंगतत्वात् । [अप्रास्ताध्यवसाय: संकल्पः] इति सूत्रसमासार्थः॥ १॥ अवयवार्थ तुपूर्वकाध्य.
सूत्रस्पर्शनियुक्त्या प्रतिपादयति-तत्रापि शेषपदार्थान् परित्यज्य कामपदार्थस्य हेयतयोपयोगिखाल्ख- कामनिरूपमाह
क्षेपाः नामंठवणाकामा दबकामा य भावकामा य । एसो खलु कामाणं निकलेवो चउबिहो होइ ।। १६१ ।। व्याख्या-नामस्थापनाकामा इत्यत्र कामशब्दः प्रत्येकमभिसंवध्यते, द्रव्यकामाश्च भावकामाश्च, चशब्दो खगतानेकभेदसमुच्चयाओं, एष खलु कामानां निक्षेपश्चतुर्विधो भवतीति गाथार्थः ॥ ११॥ तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकामान् प्रतिपादयन्नाह
सहरसरूवगंधाफासा उदयंकरा य जे दव्या । दुविहा य भावकामा इच्छाकामा मवणकामा ॥ १६२ ।। व्याख्या-शब्दरसरूपगन्धस्पर्शाः मोहोदयाभिभूतैः सत्त्वैः काम्यन्त इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि संघाटकविकटमासादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाद्रव्यकामा इति, भावकामानाह-'द्विविधाच द्विप्रकाराश्च भावकामा:, इच्छाकामा मदनकामाश्च, तत्रैषणमिच्छा सैव चित्ताभिलाषरूपत्वात्कामा इतीच्छाकामा, मदयतीति तथा मदन:-चित्रोमोहोदयः स एव कामप्रवृत्तिहेतुत्वात्कामा मदनकामा इति गाथार्थः ।। १६२॥ इच्छाकामान् प्रतिपादयति
अनुक्रम
'काम' शब्दस्य निक्षेपा: वर्णयते
~173~