SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||५...|| नियुक्ति: [१५७], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५..|| त्यागतो नयेण, वातसमेनेति पूर्ववत, वञ्जुलो-वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धा-15 पेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृतिधवलतया सुगन्धित्वेन च, भ्रमरसमेनेति पूर्ववत्, उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषु तेषु प्रयोजनेषु तत्तद्वेषकरणेन, कुकुंदसमेन संविभागशीलतया, स ४. हि किल प्राप्तमाहारं पादेन विक्षिप्यान्यैः सह भुङ्ग इति, आदर्शसमेन निर्मलतया तरुणायनुत्तिप्रतिवि-18 दम्बभावेन च, उक्तंच-"तरुणमि होइ तरुणो थेरो थेरोहिं डहरए डहरो। अदाओविव एवं अणुपत्तइ जस्स का सीलं ॥१॥" एवंभूतेन श्रमणेन भवितव्यमिति गाथार्थः ॥ इयं किल गाथा भिन्नकर्तृकी, अतः पवनादिषु ४.न पुनरुक्तदोष इति ॥१॥ साम्प्रतं 'तत्त्वभेदपर्यायैाख्ये ति न्यायाच्छ्मणस्यैव पर्यायशब्दानभिधित्सुराह पवइए अणगारे पासंडे चरग तावसे मिक्खू । परिवाइए व समणे निग्गंधे संजए मुत्ते ।। १५८ ॥ व्याख्या-प्रकर्षेण ब्रजितो-गतः प्रवजितः, आरम्भपरिग्रहादिति गम्यते, अगारं-गृहं तदस्यास्तीत्यगारो| गृही न अगारोऽनगारः, द्रव्यभावगृहरहित इत्यर्थः, पाखण्डं-व्रतं तदस्यास्तीति पाखण्डी, उक्तं च-"पाखण्ड व्रतमित्याहुस्तद्यस्यास्त्यमलं भुवि।स पाखण्डी वदन्त्यन्ये, कर्मपाशाद्विनिर्गतः (तम्) ॥२॥ चरतीति चरकः १ तरुणे भवति तरुणः स्थविरः स्थविरेषु वाले बालः । आदर्श इव रूपमनुवर्तते यस्प गरछीलम् ॥ १॥ दीप । अनुक्रम [५..] 'श्रमण' शब्दस्य पर्याय-शब्दानाम् व्याख्या: ~170~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy