SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक/ गाथांक ||3|| दीप अनुक्रम [3] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + | भाष्य|+वृत्तिः) भाष्यं [४...] अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||३|| निर्युक्ति: [११९], आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित ॥ ७० ॥ गतिः, तत्र 'भावगतिं प्राप्य अस्तिकायास्तु' इति अत्र भावगतिः पूर्ववत्तां प्राप्य - अभ्युपगम्याश्रित्य किम् ? 'अस्तिकापास्तु' धर्मादयः, तुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिमेव प्राप्य न पुनः कर्मगतिं, 'सर्वे विहङ्गमाः खलु' सर्वे चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति' विहं गच्छ * न्यवतिष्ठन्ते वसतां विभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एवं, न कदाचिन्न विहङ्गमा इति । 'कर्मगते:' प्रानिरूपितशब्दार्थायाः, किम् ? – 'इमौ भेदी' वक्ष्यमाणलक्षणाविति गाथार्थः ॥ ११९ ॥ तावेवोपदर्शयन्नाह दशबैका ० हारि-वृत्तिः विहगगई चलणगई कम्मगई उ समासओ दुबिहा । तदुदयवेययजीवा विहंगमा पप्प बिराई ॥ १२० ॥ व्याख्या - इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि - आकाशे गतिर्विहायोगतिः, कर्मप्रकृतिरित्यर्थः तथा चलनगतिरिति, चलिरयं परिस्पन्दने वर्त्तते, चलनं स्पन्दनमित्ये कोऽर्थः, चलनं च तद्गतिश्च सा चलनगतिः-गमनक्रियेति भावः । कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे, कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात् तत्र तदुदयवेदकजीवा' इति, अत्र तदित्यनेनानन्तरनिर्दिष्टां विहायोगतिं निर्दिशति, तस्या-विहायोगतेः उदयस्तद्दृदयो विपाक इत्यर्थः, तथा वेदयन्ति-निर्जरयन्ति उपभुञ्जन्तीति वेदकाः तदुदयस्य वेदकाश्च ते जीवाश्चेति समासः, आह-तदुदयवेदका जीवा एव भवन्तीति विशेषणानर्थक्यम्, न, जीवानां वेदकत्वावेदकत्वयोगेन सफल For ne&Personal Use City ~ 143~ १ दुमपुष्पिका० विहङ्गमनिक्षेपाः ॥ ७० ॥ brydy
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy