SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक/ गाथांक |||| दीप अनुक्रम [?] Ja Education “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [८८], भाष्यं [-] अध्ययनं [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः अत्रापि चादिशब्दाद् गणधरादिपरिग्रहः, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति । न च भावमनोऽधिकृत्यादृष्टान्तेऽस्ति कञ्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उत्कृष्टं मङ्गलं यथाऽर्हदादयस्तथा व देवाविपूजितो धर्म इत्युपनयः, तस्माद्देवादिपूजितत्वादुत्कृष्टं मङ्गलमिति निगमनम् । इदं वाक्यषद्वयं सूत्रोक्तावयवत्र्याविनाभूतमितिकृत्वा तेन सूचितमवगन्तव्यमित्यलं विस्तरेण ॥ ८८ ॥ साम्प्रतमेत्तानेवावयवान् सूत्रस्पर्शिकनियुक्त्या प्रतिपादयन्नाह - धम्मो गुणा अहिंसाइया उ ते परममंगल पन्ना । देवावि लोगपुजा पणमंति सुधम्ममि हेऊ ॥ ८९ ॥ व्याख्या- 'धर्म:' प्राग्निरूपित शब्दार्थः, स च क हत्याह-गुणा अहिंसादयः, आदिशब्दात् संयमतपःपरिग्रहः, तुरेवकारार्थः, अहिंसादय एव, ते परममङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात् सिद्धविद्याधर नरपतिपरिग्रहः, 'लोकपूज्या' लोकपूजनीयाः 'प्रणमंति' नमस्कुर्वन्ति, कम् ? - 'सुधर्माणं' शोभनधर्मव्यवस्थितमिति, अयं हेत्वर्थसूचकत्वाद्धेतुरिति गाथार्थः ॥ ८९ ॥ दिहंतो अरहंता अणगारा बहवो जिणसीसा । वत्तणुवते नज्जइ जं नरवइणोऽवि पणमंति ॥ ९० ॥ व्याख्या- 'दृष्टान्तः' प्राग्निरूपितशब्दार्थः स चाशोकायष्टमहाप्रातिहार्यादिरूपां पूजार्हन्तीत्यर्हन्तः, तथा अनगारा बहव एव जिनशिष्या इति, न गच्छन्तीलगा-वृक्षास्तैः कृतमगारं गृहं वयेषां विद्यत इति १ द्रव्यमनः सत्वात् पूर्वावस्थामाष वा. For ane & Personal Use City ~126~ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy