________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [८८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
दशवैका जति, अचाइओ सागडिओ, जूतिकरा ओलग्गिया, ते तुट्टा पुच्छंति, तेसिं जहावसं सब कहेति, एवं कहिते दुमपु. हारि-वृत्तिः तेहिं उत्तरं सिक्खाविओ-जहा तुम खुड्यं मोदगं णगरदारे ठवित्ता भण एस स मोदगो ण णीसरह णग- पिका०
रदारण, गिण्हाहि, जिओ धुत्तो । एस लोइओ, लोगुत्तरेवि चरणकरणाणुयोगे कुस्सुतिभावितस्स तहा लूस- लूषकहेतौ दिगो पउंजइ-जहा सम्म पडिवजा। दवाणुजोगे पुण पुज्जा भणति-पुवं दरिसिओ चेव । अण्णे पुण भणति-त्रपुषउदा.
पुवं सयमेव सव्वभिचारं हे उच्चारेऊण परविसंभणानिमित्तं सहसा वा भणितो होला, पच्छा तमेव हे अण्णेणं निरुत्सवयणेणं ठायेह । उक्तो लूषकस्तदभिधानाच हेतुरपि । साम्प्रतं यदुक्तं 'कचित्पञ्चावयव मिति, तदधिकृतमेव सूत्रं 'धम्मो मंगल'मित्यादिलक्षणमधिकृत्य निदर्यते-अहिंसासंयमतपोरूपो धर्मः मङ्गलमुत्कृष्टमिति प्रतिज्ञा, इह च धर्म इति धर्मिनिर्देशः, अहिंसासंयमतपोरूप इति धर्मिविशेषणम् , उस्कृष्टं मङ्ग-1 | लमिति साध्यो धर्मः, धर्मिधर्मसमुदाया प्रतिज्ञा, इयं श्लोकानोक्ता इति, देवादिपूजितत्वादिति हेतुः, आ-13/ दिशब्दात् सिद्धविद्याधरनरपरिग्रहः, अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अहंदादिवदिति दृष्टान्तः,
दीप अनुक्रम
[१]
॥६१
व्यथितः वायटिकी, चूतकरा अपलगिताः, ते तुष्टाः पृच्छन्ति, तेभ्यो यथारसं सर्व कथयति, एवं कथिते तैकतर शिक्षितं यथा संचालक मोदक नगरद्वारे स्थापयित्वा भण-एष स मोदको न निस्सरति नगरद्वारेण, गृहाण, जितो धूर्तः । एष लौकिका, लोकोत्तरेऽपि चरणकरणानुयोगे धुतिभाषिताय तथा |ळूषकः प्रयोक्तमो यथा सम्यक् प्रतिपद्यते । द्रव्यानुयोगे पुनः पूज्या भणन्ति-पूर्व दर्शित एव । अन्ये पुनर्भणन्ति-पूर्व खयमेव सव्यभिचार हेतुमुच्चार्य परविशम्भहेतवे सहसा वा भणितो भवेत् पश्चात् तमेव हेतुमन्येन निरुतवचनेन स्थापयति.
~125~