SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [३], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्राक दीप अनुक्रम द्र श्चतुर्विधो भवति, कथम् ?-चरणकरणानुयोग' चर्यत इति चरण-व्रतादि, यथोक्तम्-"वयं संमणधम्मसंम| वेपावचं च बंभगुत्तीओ। णाणादितियं तव कोहनिग्गहाई चरणमेयं ॥१॥" क्रियते इति करणं-पिण्डवि शुद्धयादि, उक्तं च-"पिंडबिसोही समिई भावणे पडिमी य इंदियंनिरोहो । पडिलेहंण गुत्तीओ अभिग्गेहा ६ चेव करणं तु ॥१॥" चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्ध-18 मनुरूपः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमा[द्वितीयान्तोऽपि द्रष्टव्यः, यथा "कयरे आगच्छह दित्तरूवे" इत्यादि, 'धर्म' इति धर्मकथानुयोगः, 'काले' चेति कालानुयोगश्च गणितानुयोगश्चेत्यर्थः, 'द्रव्ये चेति द्रव्यानुयोगश्च । तत्र कालिकश्रुतं चरणकरणानुयोगा, ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्यादीनि गणितानुयोगः, दृष्टिवादस्तु द्रव्यानुयोग इति, उक्तं च-"कालियसुअंच इसिभासियाइ तइया य सूरपन्नत्ती। सव्वोय दिहिवाओ चउत्थओ होइ अणुओगो॥१॥” इति गाथार्थः॥ इह चार्थतोऽनुयोगो द्विधा-अपृथक्त्वानुयोगः पृथक्त्वानुयोगश्च, तत्रापृथक्त्वानुयोगो यकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते, अनन्तगमपर्यायत्वात्सूत्रस्थ, पृथक्त्वानुयोगश्च यत्र कचित्सूत्रे चरणकरणमेव क प्रतानि श्रमणधर्मः संयमो वैवात्य च महागुप्तयः । ज्ञानादित्रयं तपः कोधनिप्रहादि चरणमेतत् ॥१॥ २पिण्डविशुद्धिः समितया भावनाः प्रतिमाष Kान्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिग्रहाचैव करणं ॥१॥३कतर आगच्छति दीप्तरूपा, *ममयी) च सूर्यप्रज्ञप्तिः । सर्वश्च दृष्टिवादश्चतुर्थों भवत्खनुयोगः ॥ १॥ ~ 10~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy