SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [२], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: क दशवैका. हेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं, संसारादपनयतीत्यर्थः । तच्च नामादि चतुर्विधं, तद्यथा- मङ्गलहारि-वृत्तिः नाममङ्गलं स्थापनामहलं द्रव्यमङ्गलं भावमङ्गलं चेति, एतेषां च स्वरूपमावश्यकविशेषविवरणादवसेयमिति निक्षेपः श्रु नि अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकार: तेऽनुयोनामाइमंगलंपिय चउब्विहं पनवेऊणं ॥२॥ गाः ४ व्याख्या-नामादिमङ्गलं चतुर्विधमपि प्रज्ञाप्य' प्ररूप्येति गाथार्थः ॥ तत्र समानकर्तृकयोः पूर्वकाले क्त्वानत्ययविधानात् प्रज्ञाप्य किमत आह . सुयनाणे अणुओगेणाहिगयं सो चउन्विहो होइ । चरणकरणाणुओगे धम्मे गणिए (काले) य दविए य ॥ ३॥ 181 व्याख्या-श्रुतं च तदू ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना-भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तम्-"एत्थं पुण अहिगारो सुयणाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविय अणुओगु पईवदिलुतो ॥१॥” तस्य चोद्देशादयः प्रवर्त्तन्ते इति, उक्तं च-"सुअणाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तई” तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञा-15 तस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्यधायि 'श्रुतज्ञानेऽनुयोगेनाधिकृत'मिति । 'स'अनुयोग-14 १ अत्र पुनरधिकारा शुशानेन यतः श्रुतेनैव । शेषाणामारमनोऽपि च अनुयोगः प्रदीपदृष्टान्तः (न्तात् ॥1॥२ श्रुतज्ञानसा उदेशः समरेशः अनुहार अनुयोगः प्रयतैते. ACCOMSACSCASS ॥ ३ ॥ JanEducation अनुयोगस्य चतुर्विधत्वं वर्णयते ~9~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy