SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१२०] → “नियुक्ति: [१९] + भाष्यं [२१] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२१|| दीप अनुक्रम [१२०] नानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण पुनरपि सङ्घचेयगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्ग्येयगुणाधिकं संयमस्थान । वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संथमस्थानानि मागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्ये कमसङ्खचेयगुणाधिकं संयमस्थानं वक्तव्यम्, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरपि एकमसंख्येयगुणाधिक संयमस्थानं वक्तव्यम्, अमूनि चैवमसङ्खयेयगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, ततः पूर्वपरिपाट्या पुनरप्यसङ्खधेयगुणाधिकसंयमस्थानप्रसङ्गेऽनन्तगुणाधिक संयमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संपमस्था-|| नानि प्रागतिक्रान्तानि तावन्ति तथैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्पेकमनन्तगुणाधिक संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्पेकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम् , एवमनन्तगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, ततो भूयोऽपि तेषामुपरि पञ्चद्धयात्मकानि संयमस्थानानि मूलादारभ्य तथैव । वक्तव्यानि, यत्पुनरनन्तगुणवृद्धिस्थानं तन्त्र प्राप्यते षट्स्थानकस्य परिसमाप्तत्वात् , इत्थंभूतान्यसङ्ग्यानि कण्डकानि समुदितानि पदस्थानकं भवति, तथा चाह भाष्यकृत्-'संखाईयाणि उ कंडगाणि छहाणगं विणिदिई' सुगम, अस्मिश्च षट्स्थानके घोढा वृद्विरुक्ता. तद्यथा-अनन्तभागवृद्धिरसङ्घचेयभागवृद्धिः सङ्खयेयभागढद्धिः सङ्ख्यगुणवृद्धिरसङ्ख्थेयगुणद्धिरनन्तगुणद्धिश्च, तत्र यादृशोऽनन्ततमो भागोऽसङ्खधेयतमः सङ्खचेयतमो वा गृहाते याइशस्नु सङ्खयेयोऽसङ्ख्ये योऽनन्तो वा गुणकारः स निरूप्यते-वत्र यदपेक्षयाऽनन्तभागट-18 द्धता तस्य सर्वजीवसइख्याप्रमाणेन राशिना भागो हियते हृते च भागे यलुब्धं सोऽनन्ततमोभागः, तेनाधिकमुत्तरं संयमस्थानं, किमुक्तं || | भवति ?-प्रथमस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसङ्ख्याममाणेन राशिना भागे हुते सति ये लभ्यन्ते तावत्प्रमाणे ~82~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy