________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९०] → “नियुक्ति: [७५] + भाष्यं [१५...] + प्रक्षेपं [ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||७||
पतीत्यर्थः, इदमुद्रोपनाया उदाहरणम् । तदेवमुक्ता सचित्तद्विपदद्रव्यविषया एषणा, सम्मति सचित्तचतुष्पदापदविषयां मिश्रविषयामचिविषयां च प्रतिपादयति
एमेव सेसएसुवि चउप्पयापयअचित्तमीसेसु । जा जत्थ जुज्जए एसणा उ तं तत्थ जोएज्जा ॥ ७६ ॥
व्याख्या-'एवमेव ' द्विपदेष्विव 'शेषेष्वपि ' द्विपदेभ्यो व्यतिरिक्तेष्वपि चतुष्पदापदाचित्तमिश्रेषु गवादिवीजपूरकादिद्रम्मादिकटककेयूरायाभरणविभूषितसुतादिरूपेषु द्रव्येषु विषयेषु या यत्रैषणा-इच्छागवेषणामार्गणादिरूपा 'युज्यते' घटते तां तत्र पूर्वोक्तगा-1 यानुसारेण योजयेत्, यथा कोऽपि दुग्धाभ्यवहाराय गामिच्छति, कोऽपि पुनस्तामेव कापि नष्ट गवेषयते, अन्यः पुनस्तामेव गां परास्क|न्दिभिरपहियमाणां गवादिपदप्रतिविम्बानुसारेण मृगयते, कोऽपि पुनः स्वशौर्यप्रकटनाय जनप्रकाशं व्याघ्रमपगतासं चिकीर्षति, एवमपदादिष्यपि भावना कायों ।। उक्ता द्रव्येषणा, साम्मतं भावेषणां निमकारामभिषित्सुराह
भावेसणा उ तिविहा गवेसगहणेसणा उ बोद्धव्वा । गासेसणा उ कमसो पन्नत्ता वीयरागेहिं ॥ ७७ ।।
व्याख्या-'भावः' झानादिरूपः परिणामविशेषः वद्विषया एषणा भाषणा, यथा ज्ञानदर्शनचारित्राणामेकदेशतः समूलपातं वा। घावो न भवति तथा पिण्डादेषणमिति भावः, साऽपि 'त्रिया' त्रिप्रकारा 'क्रमशः' क्रमेण प्रज्ञता वीतरागैः, केन क्रमेण ! इत्यत आहगवेसे 'त्यादि, पूर्व गवेषणेषणा ततो ग्रहणपणा ततो ग्रासैषणा || कस्मात्पुनरित्वं गवेषणादीनां क्रम ? इत्याइअगविट्ठस्स उ गहणं न होइ न य अगहियरस परिभोगो । एसणतिगरस एसा नायव्वा आणुपुथ्वी उ ॥ ७८ ॥
दीप अनुक्रम [९०]
SAREauraton Intemational
~62~