SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७११] .. “नियुक्ति: [६६९] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६६९|| दीप अनुक्रम [७११] पिण्डनिर्य- समणतणस्स सारो भिक्खायरिया जिणेहिं पन्नचा । एत्थ परितप्पमाणं तं जाणसु मंदसंवेगं ॥२॥ नाणचरणस्स मूलं भिक्खाय- यत कर्मकयनि-रिया जिणाह पन्नचा । एत्य उ उज्जममाणं तं जाणम् तिव्वसंवेगं ॥३॥ पिंडं असोहयंतो अचरित्ती एस्थ संसओ नत्थि । चारित्तमि निर्जरा रीयावृत्तिः असते निरस्थिया होइ दिक्खा उ ॥ ४॥ चारित्चमि असंतमि, निव्वाणं न उ गच्छद् । निव्वाणमि असंतमि, सव्वा दिक्खा निरत्यगा ॥५॥ तस्माद्रमादिदोषपरिशुद्धः पिण्ड एषयितव्य इति । ॥१७॥ | एसो आहारविही जह भणिओ सव्वभावदंसीहि । धम्मावस्सगजोगा जेण न हायंति तं कुज्जा ॥ ६७०॥ व्याख्या-एप: 'आहारविधिः पिण्डविधिः 'यथा' येन प्रकारेण भणितस्तीर्थकरादिभिस्तथा कालानुरूपस्वमतिविभवेन मया । व्याख्यात इति वाक्यशेषः । पश्चानापवादमाह-'धम्म'त्यादि । धर्मावश्यकयोगा: ' श्रुतधर्मचारित्रधर्मप्रतिक्रमणादिव्यापारा येन जान हीयन्ते 'न हानि व्रजन्ति तस्कुर्यात् , तथा तथाऽपवाद सेवेतेति भावः । साधुना हि यथायधमुत्सगोपवादस्थितेन भवितव्यं । या चापवादमासेवमानस्याशठस्य विराधना साऽपि निर्जराफला, तथा चाह जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्त । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तरस ॥ ६७१॥ व्याख्या-यतमानस्य ' सूत्रोक्तविधिसमग्रस्य' सूत्रोक्तविधिपरिपालनपूर्णस्य अध्यात्मविशोधियुक्तस्य, रागद्वेषाभ्यां रहितस्पेति। भावः, या भवेव 'विराधना' अपवादप्रत्यया सा भवति निजरा फला, इयमत्र भावना-कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽप- ॥१७॥ चादमासेवमानस्य या विराधना सा सिद्धिफला भवतीति । तदेवं निक्षिप्तं पिण्डपदमेषणापदं च, तन्निक्षेपकरणाचाभिहितो नामनिक्षेपः, तदभिधानाचाभवत्परिपूर्णा पिण्डनियुक्तिरिति । अत्र उपसंहार गाथा कथयते ~359~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy