________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||६६४||
दीप
अनुक्रम
[ ७०६ ]
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
"निर्युक्ति: [ ६६४] + भाष्यं [३७...] + प्रक्षेपं [६...]"
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [ ७०६ ]
•
मुनि दीपरत्नसागरेण संकलित
व्याख्या - नास्ति क्षुधा - बुभुक्षया सदृशी वेदना, उक्तं च-" पंथेसमा नत्थि जरा दारिदसमो य परिभव नत्थि । मरणसमें नत्थि भयं छुहासमा बेयणा नत्थि ।। १ ।। तं नत्थि जं न वाहइ तिलतुसमित्तंपि एत्थ कायस्स । सन्भिज्यं सब्बदुहाइ देति आहाररहियस्स ॥ २ ॥" वतः ' तत्मशमनार्थं ' क्षुद्वेदनोपशमनार्थं भुञ्जीत, तथा 'छातो' बुभुक्षितः सन् वैयावृत्यं न शक्नोति कर्त्तुं तथा चोक्तं-" गलैइ बलं उच्छाहो अबेर सिढिलेइ सयलवावारे । नासइ सत्तं अरई विवहुए असणरहियस्स || १ ||” अतो वैयाहृत्यकरणाय भुञ्जीत । तथा बुभुक्षितः सन्नीर्यापथं न विशोधयति, अशक्तत्वात्, अतस्तच्छोधननिमित्तं वाऽश्रीयात्, तथा क्षुधार्त्तः सन् न प्रेक्षादिकं संयमं विधातुमलमतः संयमाभिवृद्धयर्थं भुञ्जीत, तथा स्थाम बलं प्राण इत्येकोऽर्थः तद्भुक्षितस्य ' परिहीयते ' परिहानिं याति ततोऽश्रीयात्, तथा गुणनंप्रन्थपरावर्त्तनमनुप्रेक्षा- चिन्ता तयोः उपलक्षणमेतत् वाचनादिष्वपि बुभुक्षितः सन् अशक्तः - असमर्थो भवति ततोऽश्नीयात् । इत्यंभूतैश्च पदभिः कारणैः समग्रैरन्यतमेन वा कारणेनाहारयन्नातिक्रामति धर्ममिति । सम्प्रत्यभोजनकारणप्रतिपादनार्थं सम्बन्धमाअव ण कुज्जाहारं, छहिं ठाणेहिं संजए। पच्छा पच्छिमकालंभि, काउं अप्पक्खमं खमं ॥ ६६५ ॥
०
व्याख्या - अथवा पद्भिः स्थानै:- वक्ष्यमाणस्वरूपैः संयत आहारं न कुर्यात्, तत्र विचित्रा सूत्रगति'रिति पठ्ठे शरीरव्यवच्छे| दलक्षणकारणं व्याख्यानयति पच्छा' इत्यादि पश्चात् शिष्यनिष्पादनादिसकलकर्त्तव्यतानन्तरं 'पश्चिमे काले' पाश्चात्ये वयसि
( १ ) पान्यत्वसमा नास्ति जरा दारिद्र्यसमञ्च पराभवो नास्ति । मरणसमं नास्ति भयं क्षुत्समा वेदना नास्ति ॥ १ ॥ तन्नास्ति यन्न बाधते तिलतुषमात्रमप्यत्र कायम् । सान्निध्यं सर्वदुःखानि ददति आहाररहितस्य ॥ २ ॥ (२) गलति बलमुत्साहोऽपैति शिथिलयति सकलव्यापारान् । नश्यति सत्त्वमर तिर्विवर्धतेऽशनरहितस्य ॥ २ ॥
For Parts Only
~356~
www.lanerary.org