________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८४] .→ “नियुक्ति: [६४२] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
रीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||६४२||
पिण्डनियु- व्याख्या-पुरुषस्य कुक्षिपूरक आहारो मध्यप्रमाणो द्वात्रिंशत्कवला: 'किले 'लाहारस्य मध्यप्रमाणतासंसूचकः, महेलायाः ग्रासैषणायां कर्मळयगि-|
कुक्षिपूरक आहारो मध्यमप्रमाणोऽष्टाविंशतिः कवलाः, नपुंसकस्य चतुर्विंशतिः, स चात्र न गृहीतो, नपुंसकस्य प्रायः प्रवज्यानहे-16 प्रमाणदोषः वात् , कवलानां प्रमाणं कुक्कुट्यण्डं, कुक्कुटी च द्विधा-द्रव्यकुक्कुटी भावकुक्कुटी च, द्रव्यकुक्कुट्यपि विधा-उदरकुक्कुटी गळ
कुक्कुटी च, तत्र साधोरुदरं यावन्मात्रेणाद्वारेण न न्यून नाप्याध्मातं भवति स आहार उदरकुक्कुटी, उदरपूरक आहार: कुक्कुटीव वा ॥१७॥
उदरकुक्कुटीति मध्यपदलोपिसमासाश्रयणात, तस्य द्वात्रिंशत्तमो भागोऽण्डक, तत्प्रमाणं कबलस्प, तथा गला कुक्कुटीव गलकुक्कुटी,|| गल एवं कुक्कुटीत्यर्थः, तस्यान्तरालमण्डकं, किमुक्तं भवति ?-अविकृतास्यस्य पुंसो गलान्तराले या कवकोऽपिलमः प्रविशति ताव-18
समाणं [कवलस्य,] कवलमश्नीयात् अथवा शरीरमेव कुक्कुटी तन्मुखमण्डक, तत्राक्षिकपोलभ्रुवां विकृतिमनापाय य: कवलो मुखे 18 पविशति तनमाणम् । अथवा कुक्कुटी-पक्षिणी तस्या अण्डकं प्रमाण कवलस्य, भावकुक्कुटी येनाहारेण भुक्तन न म्पूर्न नाप्पत्याध्मात
मदरं भवति धृति न समुदहति ज्ञानदर्शनचारित्राणां च वृदिरुपजायते तावत्पमाण आहारो भावकुक्कुटी, अब भावस्य प्राधान्यविवक्षणादेष माक् द्रव्पकुक्कुट्यप्पुक्त इह भावकुक्कुटयुक्तः, तस्य द्वात्रिंशत्तमो भागोऽण्डक, तपमाण कवलस्य ।
एत्तो किणाइ हीणं अद्धं अवद्धगं च आहारं । साहुस्स बिति धीरा जायामायं च ओमं च ॥ ६४३ ॥ व्याख्या-'एतस्मात् ' द्वात्रिंशत्कवलप्रमाणाहारात् 'किणाइ' इति किश्चिन्मात्रया एकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा कवलः साधोहीन हीनतरं यावदर्द्धम अर्द्धस्याप्यर्द्धमाहारं यात्रामात्राहारं धीरा:-नीर्थदादयो ब्रुवते, न्यून च । एष यात्रामाबाहार एप एष | चावमाहार इति भावः । तदेवमुक्तमाहारप्रमाणं, सम्पति प्रमाणदोषानाइ
10000000000000०००००००००००००००
दीप अनुक्रम [६८४]
~349~