________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६७७] .. “नियुक्ति: [६३५] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६३५||
घासेसणा उ भावे होइ पसत्था तहेव अपसत्था । अपप्तत्था पंचविहा तधिवरीया पसत्या उ॥ ६३५॥
व्याख्या-भावे' भावविषया ग्रासैषणा द्विविधा, तपधा-प्रशस्ताऽप्रशस्ता च, सत्रामशस्ता पञ्चविधा संपोजनातिबहकाकार| धूमनिष्कारणरूपा, तद्विपरीता संयोजनादिदोषरहिता प्रशस्ता । सम्पति संयोजनामेव व्याचिरुपामुः प्रथमतस्तस्या निक्षेपमाह
दव्वे भावे संजोअणा उ दुब्वे दुहा उ बहिअंतो। भिक्खं चिय हिंडतो संजोयतमि बाहिरिया ॥ ६३६ ॥
व्याख्या-संयोजना द्विधा, तद्यथा-'द्रव्ये ' द्रव्यविषया 'भावे' भावविषया, तत्र 'द्रव्ये द्रव्यविषया संयोजना द्विविधा, तद्यथा-वहिरन्तश्च, तत्र यदा भिक्षार्थमेव हिण्डमानः सन् क्षीरादिकं खण्डादिभिः सह रसग्रद्धया रसविशेषोत्पादनाय संयोजयति एषा बाह्या' बहिर्भवा संयोजना । एनामेव स्पष्टं भावयति
खीरदहिसूवकट्टरलंभे गुडसप्पिवडगवालुंके । अंतो उ तिहा पाए लंबण वयणे विभासा उ ॥ ६३७ ॥ _व्याख्या-क्षीरदधिसूपानां' प्रतीतानां कट्टरस्य-तीमनोन्मिश्रवृतवटिकारूपस्य देशविशेषासिद्धस्य लाभे सति तथा गुडसपिटकवालुङ्कानां च प्राप्तौ सत्या रसगृद्धचा रसविशेषोत्पादनायानुकूलद्रव्यैः सह संयोजनां यत्करोति बहिरेव भिक्षामटन् एषा बाह्या द्रव्यसंयोजना | अभ्यन्तरा पुनर्यदसतावागत्य भोजनवेलायां संयोजयति, तथा चाह- अन्तस्तु' अभ्पन्तरा पुनः संयोजना 'त्रिया। त्रिप्रकारा, तद्यथा-पात्रे लम्बने बदने च, नवरं 'लम्बनं कवलः, ततोऽस्यास्त्रिविधाया अपि 'विभाषा' व्याख्या कर्त्तव्या, सा चैवं-1
दीप अनुक्रम [६७७]
~346~