SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६४७] .. “नियुक्ति: [६०५] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६०५|| चित्तपदाभ्यामिति । तत्र सचित्तमिश्रपदाभ्यापियं-सचित्ते सचित्तं मिश्रे सचित्तं सचित्ते मिश्र मिश्रे मिश्रमिति, द्वितीया स्वियं-सचिने । सचित्तम् अचित्ते सचित्तं सचित्तेऽचित्तम् अचित्तेऽचित्तमिति, तृतीयेयं-मिश्रे मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम अचिचेऽचित्तमिति, तत्र हागाथापर्यन्ततशब्दस्यानुक्तसमुचपात्वादायापां चनु निकायां सकलायामपि प्रतिषेधः, शेपे तु चतुर्भङ्गीद्वये प्रत्येकम् , 'आदित्रिके आदिमेषु त्रिषु त्रियु भङ्ग भतिषेधः, चरमे तु भने भजना वक्ष्यमाणा । अत्रैवातिदेशं कुर्वनाहजह चेत्र य संजोगा कायाणं हेढओ य साहरणे । तह चेव य उम्मीसे होइ विसेसो इमो तत्थ ॥ ६०६ ॥ व्याख्या-यथा चैवाधः प्राक् संहरणद्वारे 'कायानां ' पृथिवीकायादीनां सचित्ताचित्चमिश्रभेदभिन्नानां स्वस्थानपर स्थानाभ्यां । संयोगा-भङ्गाः प्रदर्शिता द्वात्रिंशदधिकचतुःशतसङ्ख्याप्रमाणाः, तथैव 'उन्मिश्रितेऽपि ' उन्मिश्रद्वारेऽपि दर्शनीयाः, तद्यथा-सचित्तामाथिवीकायः सचिनथिवीकाये उन्मिश्रः, सचित्तपृथिवीकायः सचित्ताकाय उम्मिश्र इत्येवं स्वस्थानपरस्थानापेक्षया पत्रिंशसंयोगा। एकैकस्मिंश्व संयोगे सचित्तामिश्रपदाभ्यां सनित्ताचित्तपदाभ्यां च प्रत्येकं चतुर्भङ्गीति द्वादशभिर्गुणिता जातानि चत्वारि शतानि द्वा-12 त्रिंशदधिकानि, ननु संहते उन्मित्रे च सचित्तादिवस्तुनिक्षेपानास्ति परस्परं विशेषः, अत आह-'तर' तयोः संहतोन्मियोर्भवति || परस्परमयं विशेषो-वक्ष्यमाणः । तमेवाह दायव्वमदायव्वं च दोऽवि दवाइं देइ मीसेउं । ओयणकुसुणाईणं साहरण तयन्नहिं छोड़े ॥ ६०७ ॥ व्याख्या-' दातव्यं ' साधुदानयोग्यमितरत् अदातव्यं, तच्च सचित्तं मिश्रं तुषादिर्वा, ते हे अपि द्रव्ये मिश्रयित्वा यद्ददाति, दीप अनुक्रम [६४७] ~ 332~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy