SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६४३] .. “नियुक्ति: [६०१] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६०१|| - पंडग अप्पडिसेवी वेला थणजीवि इयर सबंपि । उक्खित्तमणावाए न किंचि लग्गं ठवंतीए ॥ ६.१॥ ___ व्याख्या-नपुंसकोऽपि यदि 'अतिसेवी' लिङ्गाधनासेवास्तहि ततः कसते, तथाऽऽअन्न पचाऽपि यदि 'वेल 'चि 'सूचनात्सूत्र' मितिन्यायाटेलामासपाता भवति, नवममासगर्भा यदि भवतीत्यर्थः, तहिं स्थविरकल्पिकैः परिहार्या, अर्थाचद्विपरीताया हस्तावास्थविरकल्पिकानामुपकल्पते इति द्रव्य, तथा याऽपि बालवत्सा स्तन्यपात्रोपनीविशिशुका सा स्थविरकल्पिकानां परिहायों, न ततः हास्थविरकल्पिकानामपि कल्पते किमपीति भावः, यस्यास्तु बाल आहारेऽपि लगति तस्या हस्तात्करपते, स हि प्रायः शरीरेण महान् भवति ततो न मार्जारादिविराधनादोषपसङ्गः, ये तु भगवन्तो जिनकल्पिकास्ते मूलत एवापन्नसचा बालवत्सां च सर्वथा परिहरन्ति, एवं भुञ्जानाभर्जमानादलन्तीष्वपि भजना भावनीया, सा चैत्र-भुजाना अनुच्छिष्टा सती यावदद्यापि न करलं मुख प्रतिपति तावत्तद्धस्ताकल्पते, भर्जमानाऽपि यत्सचित्तं गोधूमादि कडिलके क्षिप्तं तवोत्तारितमन्यच नायापि हस्तेन गृहानि, प्रान्तरे यदि साधुरायातो: भवति सा चेददाति तर्हि कल्पते, तथा दलपन्ती सचित्तमुद्रादिना दल्यमानेन सह घरई मुक्ती अत्रान्तरे च साधुरायातो भवति सा चेतस्ततो यात्तिष्ठति, अचेतनं वा भृष्ट मुद्रादिकं दलपति तर्हि तद्धस्तात्कल्पते, कण्डपन्या कण्डनायोत्याटितं मुशलं, न च तस्मिन मुशले किमपि काऊच्या बीजं लममस्ति, अत्रान्तरे च समायातः साधुस्ततो यदि साऽनपाये प्रदेश मुश स्थापयित्वा भिक्षा ददाति कल्पते | पिंपत्यादिविषयां भजनामाहपीसंती निप्पिटे फासु वा तुलणे असंसत्तं । कत्तणि असंखचुन्नं चुन्नं वा जा अचोक्खलिगी ॥ ६०२ ॥ दीप अनुक्रम [६४३] ~330~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy