SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५६७|| दीप अनुक्रम [६०९ ] “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) → “निर्युक्ति: [ ५६७ ] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [६०९ ] मुनि दीपरत्नसागरेण संकलित व्याख्या - शुष्के शुष्कं संहृतमिति प्रथमो भङ्गः, शुष्के आर्द्रमिति द्वितीयः, आर्द्रे शुष्कमिति तृतीयः, आर्द्र आर्द्रमिति चतुर्थ:एक्केके चउभंगो सुक्काईएस चउसु भंगेसु । थोवे थोवं थोत्रे बहुं च विवरीय दो अन्ने ॥ ५६८ ॥ व्याख्या - (शुष्कादिषु ) शुष्के शुष्कं संहृतमित्यादिषु चतुर्ष्वपि भङ्गेषु मध्ये एकैकस्मिन् भङ्गे चतुर्भङ्गी, तद्यथा- स्तोके शुष्के स्तोकं शुष्कं स्तोके शुष्के बहु शुष्कं 'विवरीय दो अन्ने 'ति एतद्विपरीतौ द्वौ अन्य भङ्गो द्रष्टव्यौ, तथा शुष्के बहुके स्तोकं शुष्कं बहुके शुष्के बहु शुष्क मिति, एवं शुष्के आर्द्रमित्यादिष्वपि त्रिषु भङ्गेषु स्तोके स्तोकमित्यादिरूपा चतुर्भङ्गी प्रत्येकं भावनीया, सर्वसयया पोडश भङ्गाः । अत्र कल्प्या कल्प्यविधिमाह Education Internationa जत्थ उ थोत्रे थोवं सुक्के उल्लं च छुहइ तं भब्भं (गेज्झं)। जइ तं तु समुक्खेउं थोवाभारं दलइ अन्नं ॥ ५६९ ॥ व्याख्या -यत्र तु भने स्तोके तुशब्दाद्वहुके च संहृतं भवति तदपि शुष्के शुष्कं कल्पते एव, अथवा शुष्के आर्द्र वाशब्दादा शुष्कमा आई वा तदा तद्धाद्यं, न शेषं, कुतः ? इत्याह-' जई इत्यादि, यदि तदादेयं वस्तु 'स्तोकामारं बहुभाररहितमन्यत्र समुतक्षिप्यान्यद्ददाति तर्हि तत्कल्पते नान्यथा । बहुकं च संह्रियमाणं बहुभारं भवति, ततः शुष्के शुष्कमित्यादिषु चतुर्ष्वपि भङ्गेषु | प्रत्येकं स्तोके स्तोकं बहुके स्तोकमिति प्रथमतृतीयभङ्गौ कल्पेते, न द्वितीयचतुर्थी । तत्र दोषानाहउक्खेवे निक्खिवे महलभाणंमि लुद्ध वह डाहो । अचियत्तं वोच्छेओ छक्कायवहो य गुरुमत्ते ॥ ५७० ॥ व्याख्या -' महति भाजने ' प्रभूतादेयवस्तुभारयुक्ते गुरुमात्रकरूपे 'उत्क्षेपे' उत्पाव्यमाने 'निक्षेपे' निक्षिप्यमाणे दाध्याः For Parts Only ~ 316~ ० nar
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy